________________
१८
कुम्मापुत्तचरिअम् तथाहि
छज्जीवनिकायाणं परिपालणमेव विज्जए धम्मो ।
जेणं महव्वएसुं पढमं पाणाइवायवयं ॥११६।। उक्तं च दशवैकालिके
"तत्थिमं पढमं ठाणं महावीरेण देसि ।
अहिंसा निउणा दिट्ठा सव्वभूएसु संजमो" ||११७॥ उपदेशमालायाम्
"छज्जीवनिकायदयाविवज्जिओ नेव दिक्खिओ न गिही । जइधम्माओ चुक्को चुक्कइ गिहिदाणधम्माओ" ॥११८।। इअ मुणिवरवयणाई सुणिउं घणगज्जिओवमाणाणि । देवीए मणमोरो परमरसुल्लासमावन्नो ॥११९॥ पडिपुण्णेसु दिणेसुं तत्तो संपुण्णदोहला देवी ।
पुत्तरयणं पसूया सुहलग्गे वासरम्मि सुहे ॥१२०॥ तत्र चावसरे
"तिहां वज्जइ तूर सुतडयडंत, गेयणंगणि गज्जइ गडयडंत । वरमंगलभुंगलभेरिसाद, नफेरी सुणीइ नवनिनाद ॥१२१।।
१. घ. इतश्च; अ त पुस्तकयोः 'तथाहि' इति न दृश्यते । २. त. जेण महव्वयमूलं । ३. अ पुस्तके 'उक्तं च दशवैकालिके' इति न दृश्यते । ४. अ ज पुस्तकयोः 'उपदेशमालायाम्' इति न दृश्यते छज्जीव० इत्यादेः प्राक् । ५. ख ब गिहिंदाण; छ. गिहदाण । ६. ग ब परमसमुल्लास; ट परमं उल्लास । ७. क. अत्र चावसरे; अ पुस्तके 'तत्र चावसरे' इति नोपलभ्यते । ८. ब सुतडयंत । ९. अ क ख छ ट गयणंगण गज्जइ गरुयरंत; त. गयणंगणि गज्जइ गरुयरुत । १०. ग. गुरुयरूंत । ११. त. नवनिनादी ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org