________________
१७
७
सिरिकुम्मापुत्तचरिअम्
गब्भस्सऽणुभावेणं धम्मागमसवणदोहलो तीसे । उप्पन्नो सुहपुण्णोदएण सोहग्गसंपन्नो ॥१०८॥ तो तेणं नरवइणा छदंसणनाइणो नयरमज्झे । सद्दाविआ जणेहिं कुम्माए धम्मसवणकए ॥१०९।। ण्हाया कयबलिकम्मा कयकोउयमंगलाइविहिधम्मा । निअपुत्थयसंजुत्ता संपत्ता रायभवणम्मि ॥११०।। कयआसीसपदाणा नरवइणा दत्तमाणसंमाणा । भद्दासणोवविठ्ठा नियनियधम्म पयासेंति ॥१११।। ईयरेसि दंसणीण य धम्मं हिंसाइसंजयं सणिउं ।
जिणधम्मरया देवी अईव खेयं समावन्ना ॥११२॥ यतः
ददातु दानं विदधातु मौनं, वेदादिकं चापि विदाङ्करोतु । देवादिकंध्यायतु नित्यमेव; नचेद्दया निष्फलमेव सर्वम् ॥११३॥ न सा दीक्षा, न सा भिक्षा, न तद्दानं, न तत्तपः । न तद् ध्यानं, न तन्मौनं, दया यत्र न विद्यते ॥११४॥ तो नरवइणाऽऽहूया जिणसासणसूरिणो महागुणिणो । जिणसमयतत्तसारं धम्मसरूवं परूवेति ॥११५।।
१. अ दोहिलो; क दोहिला । २. ख च संपत्तो । ३. त. वाइणो । ४. अ धम्मस्सवणकहाए । ५. अ नियऊहयसंयुत्ता । ६. अ. कयआसीसपहाणा; ज. कयआसणप्पदाणा । ७. त. नरवयणा । ८. ब. इअरेसिं । ९. "यतः ददातु" इत्यादी द्वौ श्लोकौ अ पुस्तके नोपलभ्येते; ख पुस्तके निष्फलमेव सर्वं इत्यतः परं "यतः शास्त्रोक्तं च-धम्मस्स कारणमूढो जीव जीवइ परीहसइ । दहिऊणं चंदणतरू करेइ इंगलवाणीये । मलयपुगलपेंडो समालजलेंदे करेसी शुद्धी । अप्पवीमलसाहावो मयालीजइ मयलीए भावे" इत्यधिकं किमपि पठ्यते । १०. छ. दयाविना निष्फलमेव सव्व । ११. अ. जिणधम्मासासण ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org