________________
सिरिकुम्मापुत्तचरिअम्
तह मणुअत्तं बहुविहभवभमणसएहि कहकह वि लद्धं । खणमित्तेणं हारइ पमायभरपरवसा जीवो ॥८९॥ ते धन्ना कयपुन्ना जे जिणधम्मं धरंति निअहियए । तेसिं चिअ मणुअत्तं सहलं सलहिज्जए लोए" ॥९॥ इअ देसणं सुणेउं सम्मत्तं जक्खिणीइ पडिवन्नं । कुमरेण य चारित्तं गुरुयं गुरुयंतिए गहिअं ॥९१॥ थेराणं पयमूले चउदसव्वीमहिज्जइ कुमारो । दुक्करतवचरणपरो विहरइ अम्मा-पिऊहि समं ॥९२॥ कुमरो अम्मा-पियरो तिन्नि वि ते पालिऊण चारित्तं । महसुक्के सुरलोए अवइन्ना मंदिरविमाणे ॥१३॥ सा जैक्खिणी वि चइउं वेसालीए अ भमरभूवइणो । भज्जा जाया कमला नामेणं सच्चसीलधरा ॥९४।। भमरनरिंदो कमलादेवी य दुवे वि गहियजिणधम्मा ।
अंतसुहज्झवसाया तत्थेव य सुरवरा जाया ॥९५॥ इंतश्च
रायगिहं वरनयरं वरनयरंगंतमंदिरं अस्थि । धणधन्नाइसमिद्धं सुपसिद्धं सयललोगम्मि ॥९६।। तत्थ य महिंदसिंहो रोया सिंह व्व अरिकरिविणासे । नामेण जस्स समरंगणम्मि भज्जइ सुहडकोडी ॥९७।। तस्स य कुम्मादेवी देवी विअ रूवसंपया अस्थि । विणय-विवेग-वियार-प्पमुहगुणाभरणपरिकलिया ॥९८||
१. क ग ट. गरुअं। २. अ त पुव्वमहिज्जए कुमरो। ३. ट जक्खणी विचलिऊ वेसालाए । ४. क. ततश्च – ५. क ज राया सीह व्व । ६. ट. देवीव सुरूव ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org