________________
सिरिकुम्मापुत्तचरिअम्
अह केवली वि सव्वेसि तेसिमुवगारकारणं; कुणइ । धम्मस्स देसणं समयेऽमयरससारणीसरिसं ॥७१।। "जो भविओ मणुअभवं लहिउं धम्मप्पमायमायरइ ।
सो लद्धं चिंतामणि-रयणं रयणायरे गमइ ।।७२।। तथाहि
एंगम्मि नयरपवरे अस्थि कलाकुसलवाणिओ को वि । रयणपरिक्खागंथं गुरूण पासम्मि अब्भसइ ॥७३।। सोगंधिय-कक्केयण-मरगय-गोमेय-इंदनीलाणं । जलकंत-सूरकंतय-मेसारगल्लं-ऽक-फलिहाणं ॥७४|| इच्चाइयरयणाणं लक्खण-गुण-वण्ण-नाम-गुत्ताइ । सव्वाणि सो विआणइ विअक्खणो मणिपरिक्खाए ॥७५॥ अह अन्नया विचिंतइ सो वणिओ किमवरेहि रयणेहिं । चिंतामणी मणीणं सिरोमणी चिंतिअत्थकरो ॥७६॥ तत्तो सो तस्स कए खणेइ खाणीओ णेगठाणेसुं । तह वि न पत्तो स मणी विविहेहि उवायकरणेहिं ॥७७|| केण वि भणिअं-वच्चसु वहणे चडिऊण रयणदीवम्मि । तत्थत्थि आसपूरी देवी तुह वंछियं दाही ॥७८|| सो तत्थ रयणदीवे संपत्तो इक्कवीसखवणेहिं । आराहइ तं देविं संतुट्ठा सा इमं भणइ ॥७९।।
१. घ. अह केवली सवेसिं । २. च. समय अमय; ब. समए । ३. अ लद्धि; क. ब. लद्धं ग त. लहिउं । ४. क ग घ छ ब पुस्तकानि ‘एगम्मि० इत्यादेः प्राक् 'तथाहि' इति समधिकं पठन्ति । ५. ब मसारगब्भंक । ६. अ. किमवि उवाएहिं । ७. छ त ब खाणीउ णेग; ग ट खाणी अणेग ।
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org