________________
कुम्मापुत्तचरिअम् जइ मझुवरि सिणेहं धरेसि ता केवलिस्स पासम्मि । पाणपिए ! में मुंचसु करेमि जेणऽप्पणो कज्जं ॥६१।। तो तीइ ससत्तीए केवलिपासम्मि पाविओ कुमरो । अभिवंदिअ केवलिणं जहारिहट्ठाणमासीणो ॥६२।। पुत्तस्स सिणेहेणं चिरेण अवलोइऊण तं कुमरं । अह रोइउं पवत्ता तत्थ ठिआ माय-तायमुणी ॥६३।। कुमरो वि अयाणंतो केवलिणा समहिअं समाइलो । वंदसु कुमार ! माया-तायमुणी इह समासीणा ॥६४।। सो पुच्छइ केवलिणं पहु ! कहमेसिं वयग्गहो जाओ । तेण वि पुत्तविओगाइकारणं तस्स वज्जरिअं ॥६५॥ इअ सुणिअ सो कुमारो मोरो जह जलधरं पलोएउं । जह य चकोरो चंदं जह चक्को चंडभाणुं व ॥६६।। जह वच्छो निअसुरभिं, सुरभिं सुरभिं जहेव कलकण्ठो । संजाओ संतुट्ठो हेरिससमुल्लसिअरोमंचो ॥६७|| नियमाय-तायमुणिणं कंठम्मि विलग्गिऊण रोयंतो । एयाइ जक्खिणीए निवारिओ महुरवयणेहिं ॥६८॥ निअवत्थअंचलेणं कुमारनयणाणि अंसुभरियाणि ।
सा जक्खिणी विलूहइ अहो महामोहदुल्ललिअं ॥६९।। निअमाय-तायदंसणसमुल्लसंतप्पमोअभरभरिअं । केवलनाणिसगासे अमरी विणिवेसए कुमरं ॥७०||
१. ख च ज छ ट त. मे मुंचसु; अ त. मे मुचसुं । २. ग मासीणा । ३. अ अहा रोइउं; ख अइरोहिउं; ग ट अहिरोइडं। ४. ट ब. जह व । ५. क घ त ब हरिसवसुल्लसिअ । ६. ट मुणीणं; ब मुणीण । ७. ट. सा जखणिया विलूहइ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org