________________
सिरिकुम्मापुत्तचरिअम् यदुक्तम्
"नो विद्या न च भेषजं न च पिता नो बान्धवा नो सुताः, नाभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विता । नार्थो न स्वजनो न वा परिजन: शारीरिकं नो बलं, नो शक्ताः सततं सुरासुरवराः सन्धातुमायुः क्षमाः" ॥५३॥ इअ केवलिवयणाई सुणिउं अमरी विसण्णचित्ता सा । निअभवणं संपत्ता पण?सेव्वस्ससत्थ व्व ॥५४|| दिट्ठा सा कुमरेणं पुट्ठा य सुकोमलेहि वयणेहिं । सामिणि ! मणे विसण्णा अज्ज तुमं हेउणा केणं ॥५५।। किं केण वि दूहविआ ? किं वा केण वि न मन्निआ आणा?। किं वा मह अवराहेण ? कुप्पसन्ना तुमं जाया ॥५६॥ सा किंचि वि अकहंती मणे वहंती महाविसायभरं । निब्बंधे पुण पुट्ठा वुत्तंतं साहए सयलं ॥५७।। सामिय ! मए अवहिणा तुह जीवियमप्पमेव नाऊणं । आउसरुवं केवलिपासे पुटुं च कहिअं च ॥५८|| एएण कारणेणं नाह ! अहं दुक्खसल्लियसरीरा । विहिविसिअम्मि वंके कहं सहिस्सामि तुह विरहं ॥५९॥ कुमरो जंपइ जक्खिणि ! खेअं मा कुणसु हिअअमज्झम्मि । जलबिंदुचंचले जीविअम्मि को मन्नइ थिरत्तं ॥६०॥
१. अ पुस्तके "यदुक्तम्-नो विद्या....क्षमाः" अयं ग्रन्थो न समुपलभ्यते । २. ख ग घ ब च ज त. सव्वस्ससन्नु व्व । ३. अ प भामिणि । ४. क अवराहेणं कुपसन्ना तुमं जाया; ग घ छ ट त ब अवराहेणं कुप्पसन्ना ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org