________________
कुम्मापुत्तचरिअम् तेउ केवलिणा कहिअं तीसे जम्मंतरसिणेहाइ । ते बिंति तओ-सामिय अइबलिओ कम्मपरिणामो ॥४४॥ भयवं ! कया वि होही अम्हाण कुमारसंगमो कह वि । तेणुत्तं-होही पुण जयेह वयमागमिस्सामो ॥४५॥ इअ संबंधं सुणिउं संविग्गा कुमरमाय-पियरो य । लहुपुत्त ठविअ रज्जे, तयंतिए चरणमावन्ना ॥४६॥ दुक्करतवचरणपरा परायणा दोसवज्जियाहारे । निस्संगरंगचित्ता तिगुत्तिगुत्ता य विहरंति ॥४७।। अन्नदिणे गामाणुग्गामं विहरंतओ अ सो नाणी । तत्थेव दुग्गिलवणे समोसढो तेहि संजुत्तो ॥४८॥ अह जक्खिणी अवहिणा कुमरस्साउं विआणिउं थोवं । तं केवलिणं पुच्छइ कयंजली भत्तिसंजुत्ता ॥४९॥ भयवं ! जीवियमप्पं कहमवि तीरिज्जएऽभिवड्डेउं । तो कहइ केवली सो केवलकलिअत्थवित्थारो ॥५०|| "तित्थयरा य गणधरा चक्कधरा स-बल-वासुदेवा य ।
अइबलिणो वि न सक्का काउं आउस्स संधाणं ॥५१॥ जंबुद्दीवं छत्तं मेरुं दंडं पहू करेउं जे । देवा वि ते न सक्का काउं आउस्स संधाणं ।।५२।।
.. १. क. ता केवलिणा; ख ब. तो केवलिणा । २. क जम्मंतरस्सिणेहाए । ३. अ ख त प अम्हाणं कुमार । ४. ट ब लहुपुत्तं । ५. अ प जीवियमेयं । ६. क ट तित्थयरा गणधरा । ७. इयं गाथा ब पुस्तके न दृश्यते ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org