________________
सिरिकुम्मापुत्तचरिअम्
अह तस्सम्मापियरो पुत्तविओगेण दुक्खिआ निच्चं । सव्वत्थ वि सोहंति अ लहंति न हि सुद्धिमत्तं पि ||३७||
देवेहि अवहरिअं नरेहि पाविज्जए कहं वेत्थ । जेण नराण सुराणं सत्तीए अंतरं गरुअं ||३८|| अह तेहि दुक्खहिं अम्मापियरेहि केवली पुट्ठो । भयवं कहेह - अम्हं सो पुत्तो अत्थि कत्थ गओ ||३९|| तो केवली पयंपइ-सुणेह सवणेहि सावहाणमैणा । तुम्हाणं सो पुत्तो अवहरिओ वँतरीए अ ||४०||
ते केवलिवणं अईव अच्छरिअविम्हिआ जाया । साहंति-कहं देवा अपवित्तरं अवहरति ॥ ४१ ॥
यैदुक्तमागमे
" चत्तारि पंच जोयणसयाइं गंधो अ मणुयलोगस्स । उड्डुं वच्चड़ जेणं न हु देवा तेण आयंति ॥ ४२ ॥ पंचसु जिणकल्लाणेसु चेव महरिसितवाणुभावाओ । जम्मंतरनेहेण य आगच्छंति हु सुरा इहयं " ॥४३॥
१. अ. सव्वत्थ वि सोहियं पुण अलहियं सुद्धिमत्तं पि । २. क वत्थं; ब वत्युं छ वुत्तं । ३. ख च छ ज मणो । ४. क. य वंतराए; अ ध च. विंतरीए । ५. अ. अवहरति णं । ६. क छ त ट पुस्तकेषु " चत्तारि पंच जोयणसयाइं०" इतिप्रकारक: आर्याद्वयस्य स्थाने संक्षेपः पठ्यते । अ पुस्तके " यदुक्तमागमे - चत्तारि पंच.... सुरा इहयं" इति पाठो ग्रन्थान्तर्गतो नोपलभ्यते । गुर्जरभाषाटीकायां प्रथमा आर्यैव केवलमुपलभ्यते । ख पुस्तके केवलं प्रथमैवार्या समुपलभ्यते ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org