________________
कुम्मापुत्तचरिअम् अज्जं चिअ मज्झ मणोमणोरहो कप्पपायवो फलिओ जं सुकयसुकयवसओ, अज्ज तुमं मज्झ मिलिओ सि ||३१|| इअ वयणं सोऊणं वयणं दळुण सुनयणं तीसे । पुव्वभवस्स सिणेहो तस्स मणम्मी समुल्लसिओ ॥३२॥ कत्थ वि एसा दिट्ठा पुव्वभवे परिचिआ(ओ) य एअयस्स । इय ऊहापोहवसा जाईसरणं समुप्पण्णं ॥३३|| जाइसरणेण तेणं नाऊणं पुव्वजम्मवुत्तंतो । कहिओ कुमरेणं निअपियाइ पुरओ समग्गो वि ॥३४।। तत्तो नियसत्तीए असुभाणं पुग्गलाण अवहरणं । सुभपुग्गलपक्खेवं करिअ सुरी तस्सरीरम्मि ॥३५।। पुव्वभवंतरभज्जा लज्जाइ विमुत्तु भुंजए भोगे । एवं विसयसुहाई दुन्नि वि विसलंति तत्थ ठिया ॥३६||
चतुर्विधभोगस्वरूपं स्थानाङ्गेप्युक्तम्-चऊहिं ठाणेहिं देवाणं संवासे पण्णत्ते, तं जहा-देवे णाम एगे देवीए सद्धि संवासमागच्छिज्जा, देवे णामं एगे छवीए सद्धि संवासमागच्छिज्जा, छवी णामं एगे देवीए सद्धि संवासमागच्छिज्जा, छवी णामं एगे छवीए सद्धि संवासमागच्छिज्जा" ॥ इओ अ
१. ट ईहापोहवसाओ । २. अ ग पुस्तकयोः "जाइसरणेण तेणं....समग्गो वि' इत्यार्या नोपलभ्यते । ३. ट अवहारो । ४. अ. भोगं । ५. अ ग घ. उक्तं च स्थानाङ्गसूत्रे । ६. "चऊहिं ठाणेहिं देवाणं संवासे पण्णत्ते'' इति पाठः सर्वेष्वेव अस्मदुपलब्धहस्तलिखितग्रन्थेषूपलभ्यते; स्थानाङ्गसूत्रे तु (४-४-३५३; पृ० २६३) "चउव्विधे संवासे पण्णत्ते; तं० दिव्वे आसुरे रक्खसे माणुसे...'' इत्यादिकः सुविस्तृतः पाठो दृश्यते, यस्य संक्षेप एवात्र लिखितः इति भाति; छ. स्थानाङ्गेप्युक्तम्-मनुष्यसुतो गं (१) चउठाणेहिं देवाणं संवासे पण्णत्ते-तं जहा । ७. ख पुस्तके "देवे णाम एगे छवीए'' इत्यादितृतीयचतुर्थभङ्गौ द्विवारं पठितौ ।
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org