________________
१५२
कुम्मापुत्तचरिअम् आसन्ममुक्तचारित्रवशादेष वशी भृतम् । निकटे पल्वलादीनां शाड्वलाः स्युन किं द्रुमाः ? ॥५६॥ विमुखो विषयेच्छायां यौवनस्थोऽप्यभूदयम् । कल्पते पशुधर्माय पशुरेव न तादृशाः ॥५७॥ हर्षी सैद्धान्तिकर्षीणां सविधं न मुमोव सः । किं चित्रमथवा योऽभूद् गर्भस्थोऽप्यागमस्पृहः ॥५८।। शृण्वानोऽन्वहमेवासौ यतिभ्यो जैनामागमम् । श्रुतपूर्वमिदं क्वापीत्यूहया जातिमस्मरत् ॥५९।। ततश्च क्षपक श्रेणीरूढोऽज्ञानतमोव्ययात् । स जातकेवलालोको लोकालोकमलोकत ॥६०॥ व्यवहारमलङ्कर्तुं ग्रहीष्यामि यदि व्रतम् । तदिमौ पितरौ वक्षः स्फुटित्वा हि मरिष्यतः ॥६१।। अज्ञातवृत्त्या तिष्ठे तदेतयोः प्रतिबोधये । इत्यस्थाद् भगवान् कूर्मापुत्रः सदन एव सः ॥६२॥ इतो महाविदेहोामस्ति स्वस्तिनिकेतनम् । विजये मङ्गलावत्यां नगरी रत्नसञ्चया ॥६३|| देवादित्योऽभवत्तस्यामादित्य इव तेजसा । चक्रीति विदितः कामं विजयेन महीभुजाम् ॥६४॥ जगत्यां विहरन्नर्हन् जगदुत्तमसंज्ञितः । तदैत्य समवासार्षीत् पुरीपरिसरे वने ॥६५॥ तं धर्मचक्रिणं चक्रवर्ती वन्दितुमाययौ । तद्विधाय यथास्थानं निषसाद कृताञ्जलिः ॥६६॥ इतो द्रोणद्रुमादेव्यौ कमलाभ्रमरौ च ते । च्युत्वा भरतवैताढ्येऽभवन् विद्याधराङ्गजाः ॥६७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org