________________
श्रीजगडूचरितं महाकाव्यम् अद्यैव भोजनृपतिश्च जगाम नाकमस्मिन् गते निधनतामिति लोक ऊचे ॥३३॥
[ द्रुतविलम्बितवृत्तम्] प्रशमिताहितकौशिकसम्मदे, वसुनिरस्तसमस्ततमोभरे । क्षितिरियं जगडूसवितर्यहो, अजनि कालहतेऽपमदा क्षणात् ॥३४॥ उत्तारयामास स गर्जनेशो, मौलिं शिरस्तः क्षितिपोऽर्जुनोऽपि । रुरोद बाढं विदधेऽशनं न, दिनद्वयं सोऽपि च सिन्धुभूपः ॥३५॥
[उपजातिवृत्तम्] श्रुत्वास्य सम्यक् परलोकवार्ता, तदेति तच्चारुगुणौघहृष्टः । कः कः क्षितीशो न चकार शोकं, क्षोणीतलेऽस्मिन्निखिलेऽपि नूनम् ।।३६।।
[शार्दूलविक्रीडितवृत्तम्] मन्ये मोहमहीपतिः स्वमनसि प्राप प्रमोदोदयं । जातः प्रौढतरप्रतापविभवः प्रोल्लासकारी कैलिः ॥ आतङ्कं बिभराम्बभूव सुतरां धर्मस्तु सोलात्मजे । स्वर्गस्त्रीजनचित्तसंमदकृति प्रोच्चैरभाग्याद्भुवः ॥३७॥
[उपजातिवृत्तम्] तद्वान्धवौ राजक-पद्मसंज्ञौ, गुरोगिरा शोकभरं विमुच्य । भूयोऽपि सद्धर्मविधौ धुरीणौ, बभूवतुर्भूपतिमाननीयौ ॥३८॥
[शार्दूलविक्रीडितवृत्तम्] प्रेङ्खच्छारदपार्वणेन्दुकिरणस्तोमावदातस्फुरत्- - कीर्तिश्रीभरनिर्मलीकृतभुवौ श्रीसङ्घमुख्याविमौ ।
१. जगडूरेव सविता सूर्यस्तस्मिन् । २. कामदेवः । ३. चतुर्थयुगं ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org