________________
४९
सकलजनसज्जीवनो नाम षष्ठः सर्गः
[मन्दाक्रान्तावृत्तम्] नक्तं नक्तं निहितकनकोदारदीनाररम्यान् । प्रच्छन्नं यः सुचरितनिधिर्मोदकान् कोटिशोऽदात् ।। लज्जावेशादनुदितगिरे जात्यलोकाय कामं । भूतो भावी भवति कृतिना तेन तुल्यः क्षितौ कः ? ॥१३५॥
[प्रमिताक्षरावृत्तम्] इति वत्सरत्रितयदुःसमयं, विदलय्य तीव्रतरमप्यवनौ ।
जगडू: समग्रजनजीवनकृत्-समभूत् प्रभूततरभूतियुतः ॥१३६।। इत्याचार्यश्रीधनप्रभगुरुचरणराजीवचञ्चरीकशिष्यश्रीसर्वाणन्दसूरिविरचिते जगडूचरिते महाकाव्ये सकलजनसञ्जीवनो नाम
षष्ठ सर्गः ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org