________________
४७
सकलजनसज्जीवनो नाम षष्ठः सर्गः
[इन्द्रवंशावृत्तम्] कल्पद्रुचिन्तामणिकामधेनवः । श्रीसोलसूनुत्रितयच्छलाद्भुवि ॥ मन्येऽवतेरुस्त्रिदिवाद् धुसद्मनां । स्वास्थ्यं कथं भावि हि तद्वियोगिनाम् ॥१२०॥
[स्रग्धरावृत्तम्] दाने माने विवेके सुवचसि सुनये साहसे धाम्नि धैर्ये । दाक्षिण्ये च त्रपायां गुरुजनविनतौ भावनायां दयायाम् ॥
औचित्ये वा धृतौ वा धरणिधवकुलस्थापनायां धरायामेकः श्रीसोलजन्मा रचयति जगडूनिसं सर्वदापि ॥१२१।।
[अनुष्टुभवृत्तम्] इति तैः कविभिर्वर्ण्य-मानं श्रुत्वा निजं यशः । नम्रीचकार वदनं, जगडूस्तत्र लञ्जया ॥१२२॥ भूरिवैभवदानेन, प्रीणयित्वा स तान् कवीन् । चौलुक्यभूपमापृच्छय, भद्रेश्वरमुपाययौ ॥१२३।। स द्वादशसहस्राणि, प्रददौ कणमूटकान् । हम्मीरनामधेयाय, सिन्धुदेशमहीभुजे ॥१२४॥ अष्टादश सहस्राणि, स ददौ कणमूटकान् । भूपायावन्तिनाथाय, तदा मदनवर्मणे ॥१२५॥ स ददौ गर्जनेशाय, मोजदीनाय सत्वरम् । सद्धान्यमूटकानां च, सहस्राण्येकविंशतिम् ॥१२६।। १. इन्द्रप्रस्थपतये ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org