________________
M
श्रीजगडूचरितं महाकाव्यम् तथाऽऽप धुनदीतीरे, सङ्घजं पङ्कतां रजः । तथाऽत्र मग्नमर्कावा, रथमूहुः कथञ्चन ॥३७॥ पदे पदे सुवर्णादि-दानप्रीणितयाचकः । वस्त्रपात्रादिना साधू-अगडूः प्रत्यलाभयत् ॥३८।। स्थाने स्थाने ध्वजारोपं, चकार जिनवेश्मसु । जहार जनतादौस्थ्यं, जगडूर्जगतीतले ॥३९॥ असङ्ख्यसङ्घलोकेन, समं यात्रां विधाय सः । शत्रुञ्जये रैवतके, प्राप चात्मपुरं वरम् ॥४०॥ प्रासादे वीरनाथस्य, श्रीवीरसूरिकारिते । जात्यस्फाटिककोटीरे, भद्रेश्वरपुरश्रियः ॥४१॥ स्वर्णकुम्भमतिस्फारं, स्वर्णदण्डं च सोलभूः । परितो जगतीं गुर्वी, चक्रे वक्रेतराशयः ॥४२॥ (युग्मम्) तत्रैष देवकुलिका-स्तिस्रश्चारासनाश्मभिः । स्वपुत्रीश्रेयसे चारु-मष्टापदमचीकरत् ॥४३॥ जिनानां सप्ततिशतं, स तत्रारासनाश्मना ।। चक्रे स्वभ्रातृपुत्र्याश्च, हंस्याः श्रेयोऽर्थमुच्चकैः ॥४४॥ तथा त्रिखण्डपार्श्वस्य, महातिशयशालिनः । मूर्ती सुवर्णपत्रं स, स्वसुताश्रेयसेऽतनोत् ॥४५॥ तडागोद्धृतये खातं कुमारमूलराजयोः ।। कारयामास जगडू-रुद्दधे कर्णवापिकाम् ॥४६।।
१. आरसपाषाणेन ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org