________________
श्रीजगडूचरितं महाकाव्यम् श्रद्दधाना गुरोगा न, कुर्वाणा तत् तपः किल । सा साध्वी गमयामास, निर्विघ्नं कतिचिदिनान् ॥१८॥ पिबन्तीं कांस्यपात्रेऽम्भः, तां वृत्ते कश्चनासुरः । अधाक्षीज्जागृविज्वाला-विकृत्या तत् तपो द्विषन् ॥१९॥ जगडूमध्यमभ्रातृ-प्रिया राजलदेव्यथ।। विक्रमसिंह-धान्धाख्यौ, क्रमेण सुषुवे सुतौ ॥२०॥ तेजस्विनी शुभानन्द-कारिणी तौ महामती । मेरुशृङ्गमिवार्केन्दू भूषयामासतुः कुलम् ॥२१॥ पुर्वी प्रसूय राजल्ल-देवी हंसीं गुणोज्ज्वलाम् । गोत्रानन्दकरी रेजे, मृडानीमिव मेनका ॥२२॥ अथ स्वगुरुवाक्येन, सङ्घयात्रामनोरथम् । चकार जगडूश्चित्ते, जगतीजनतोषकृत् ॥२३।। लवणप्रसादनृपते-रनन्तरमुदारधीः । श्रीवीरधवलो रेजे, गुर्जरावनिपालकः ॥२४॥ श्रीमान् वीसलदेवाख्य-स्तस्य पट्टे नरेश्वरः । प्रशास्ति पृथिवीमुच्चैः, प्रतापाक्रान्तशात्रवः ॥२५॥ (युग्मम्)
[शार्दूलविक्रीडितवृत्तम्] दत्से शश्वदकामितान्यपि मुदा त्वं याचकश्रेणये । भूयांस्याभरणान्यहं तव पुरो याञ्चां करोम्यादरात् ।। यच्छैकाभरणं च मे पतिमयं सद्यः कृपाम्भोनिधे !, यं वक्ति प्रतिपक्षवर्गवनिता श्रेणीनिबद्धाञ्जलिः ॥२६॥
१. जागृविरग्निरित्यर्थः । २. पक्षे गोत्रानन्दकरी-हिमाचलानन्दकरी मृडानीपार्वती मेनका इव ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org