________________
सकलजनसज्जीवनो नाम षष्ठः सर्गः
बिभ्राणः पञ्चसमिती - स्तिस्रो गुप्तीरपि श्रयन् । सप्तदशप्रकारं च, संयमं परिपालयन् ॥८॥ निर्ममः सर्वभव्यानां प्रतिबोधं दिशन् भृशम् । सूरिः परमदेवः स, भद्रेश्वरमुपाययैौ ||९|| ( युग्मम्)
स्वपूर्वजगुरोस्तस्य, सूरेर्दुरितघातिनः । जगडूरकरोत् तत्र प्रवेशमहमद्भुतम् ॥१०॥ तेन विश्राणिते धाम्नि, निर्दोषे सूरिपुङ्गवः । तस्थौ जितान्तराराति - महातिशयसंश्रयः ॥११॥
गुरोरमुष्य योगेन, जगडूकस्य चेतसि । धर्मरङ्गो बभूवोच्चैः, सर्वार्थकरणक्षमः ॥१२॥
मयूर इव जीमूतं रथाङ्ग इव भास्करम् । चकोर इव शीतांशुं गुरुं दृष्ट्वा स पिप्रिये ॥ १३ ॥ वाचस्पतिमिवादित्यो, भाग्यतो निजराशिगम् । गुरुमाराधयामास, जगडूः स विवेकवान् ॥१४॥ भूरिकालं स्थितस्तत्र, सूरिस्तदुपरोधत: । प्रकाशयन् सप्ततत्त्वीं, सप्तदुर्गतिघातिनीम् ॥१५॥
भावसारकुलोद्भूता, श्राविका मदनाभिधा । तत्र प्रारभताऽऽचाम्ल-वर्धमानतपः शुभम् ||१६||
विना दैवतसान्निध्या-न्मुनीनामपि दुष्करम् । इदं तपो जगादेति, तां श्रीमज्जगडूगुरुः ||१७||
१. जीवाजीवाश्रवसंवरनिर्जराबन्धमोक्षलक्षणाम् ।
Jain Education International 2010_02
For Private & Personal Use Only
३३
www.jainelibrary.org