________________
सकलजनसज्जीवनो नाम षष्ठः सर्गः
[अनुष्टुभ्वृत्तम्] इतश्च पूर्णिमापक्षो-द्योतकारी महामतिः । श्रीमान् परमदेवाख्यः, सूरि ति तपोनिधिः ॥१॥ श्रीशवेश्वरपार्श्वस्या-देशमासाद्य यः कृती । आचाम्लवर्धमानाख्यं, निविघ्नं विदधे तपः ॥२॥ अघोषशतवर्षेषु, व्यधिकेषु च विक्रमात् । मार्गशीर्षस्य शुक्लायां, पञ्चम्यां श्रवणे च भे ॥३॥ कटपद्राभिधे ग्रामे, देवपालस्य वेश्मनि । आचाम्लतपसश्चक्रे, पारणं यः शुभाशयः ॥४॥ (युग्मम्) प्रबोधं सप्तयक्षाणां, सङ्घविघ्नविधायिनाम् । शद्धेशपार्श्वभवने, यश्चकार कृपापरः ॥५॥ तस्यैवाराधनं कृत्वा, चारित्रश्रीविभूषितः । राज्ञो दुर्जनशल्यस्य, कुष्ठरोगं जहार यः ।।६।। भूपो दुर्जनशल्योऽपि, यस्यादेशमवाप्य सः । शद्धेशपार्श्वदेवस्य, समुद्दधे च मन्दिरम् ।।७।।
१. अघोषशब्दोऽत्र त्रयोदशसंख्यावाचको ज्ञेयः अतः संवत् १३०२ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org