________________
भद्रसुरदर्शनो नाम चतुर्थः सर्गः
[शार्दूलविक्रीडितवृत्तम्] मन्ये श्रीजगडूमनोहरयश:कर्पूरपूरस्तथा, चक्रे सौरभसुन्दरं शुचितरं गौरीपतेविग्रहम् । अश्रान्तं पितृकाननप्रविलसद्भस्मप्रसङ्गाय नो, रक्ताद्विपचर्मणे स्पृहयिता भूयो यथा नाप्ययम् ॥३५।।
[वसन्ततिलकावृत्तम्] बिम्बाधरामृतरसेऽपि विलासिनीनाम्, मन्दादरो दिवि बभूव सुपर्ववर्गः । हाहादिगीतजगविलसत्सकीर्तिपीयूषपानरसिकः किल सर्वदैव ॥३६।।
इत्याचार्यश्रीधनप्रभगुरुचरणराजीवचञ्चरीकशिष्यश्रीसर्वाणन्दसूरिविरचिते श्रीजगडूचरिते महाकाव्ये भद्रसुरदर्शनो नाम
चतुर्थः सर्गः ॥४॥
१. स्वर्गगान्धर्वाः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org