________________
भद्रसुरदर्शनो नाम चतुर्थः सर्गः
. [उपजातिवृत्तम्] पुरन्दरश्रीरधिकं दिदीपे, तस्मिन् पुरे सोलकुलप्रदीपः । निर्विघ्नमागच्छदुदारपोतो, रत्नाकरोत्कृष्टवरेण शश्वत् ॥१॥ अथोपकेशान्वयसम्भवेन, जयन्तसिंहेन गुणालयेन । संसेवितः श्रीजगडूरनेक-कार्यैकसंसाधनकोविदेन ॥२॥ अम्भोधिमार्गेण जयन्तसिंह-स्तत्पोतमेकं बहुवस्तुपूर्णम् । आदाय लाभाय कृतप्रयत्नः, प्रपेदिवानापुरं प्रशस्यम् ॥३॥
[इन्द्रवज्रावृत्तम्] उत्तार्य पोतादखिलं स वस्तु, शस्तोपदाप्रीणितमन्दिरेशः । कस्यापि गेहं किल भाटकेन, तस्थौ गृहीत्वात्र ततो विशालम् ॥४॥
[उपजातिवृत्तम्] ग्रावाणमेकं जलधेः स तीरे, विलोकयामास पवित्रचेताः । भृत्यान्निजांस्तद्ग्रहणाय सम्यग्-नियोजयमास निजेच्छया च ॥५॥ अत्रान्तरे स्तम्भपुरीनिवासी, तुरुष्कपोतप्रवराधिकारी । . प्रसङ्गतस्तत्र समाययौ च, तं प्रस्तरं प्रस्तुतमालुलोके ॥६॥
१. बंदरनो राजा ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org