________________
रत्नाकरवरदानव्यावर्णनो नाम तृतीयः सर्गः
[ अनुष्टुभ्वृत्तम् ]
स्वकुलं भूषयामास, विमलैः शीतलैर्गुणैः । तमोपहैरयं व्योम, करैरिव सुधाकरः ॥१॥
तत्प्रिया श्रीरसूताथ, जगति प्रथितौजसः । जगडू१राज२पद्मा३ऽऽख्यां - स्तनयान् विनयान्वितान् ॥२॥
त्रिभिर्बभासे भास्वद्भि - स्तनयैस्तत्कुलं शुचि । शिखिभिर्विप्रवेश्मेव, गीतं ग्रामैरिवोत्तमैः ॥३॥
जगडूः कलयामास, भाग्यसौभाग्यबन्धुरः । जगज्जनमनस्तोष-पोषकं गुणसञ्चयम् ॥४॥ स्वर्गाङ्गनापरीरम्भा-रम्भतोषिणि वसरि । जगडूरकरोत् प्रौढकुलभारोद्धृतौ मनः ॥५॥ भ्रातृभ्यां भूषितस्ताभ्यां प्रीतिदाभ्यां धरातले । पुनर्वसुभ्यां युक्तस्य, सश्रियं श्रितवान् विधोः ||६||
रम्भातिलोत्तमामेनो-र्वशीरूपविजित्वरीम् । यशोमतीं प्रियां प्राप, जगडूः शीलशालिनीम् ॥७॥ राजल्लदेव्या प्रियया, बिभ्रत्या प्रेमसम्पदम् । गुणान् कृतार्थयामास राजाख्यः स्वस्थधीनिधिः ॥८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org