________________
भद्रेश्वरपुरव्यावर्णनो नाम द्वितीयः सर्गः
[उपजातिवृत्तम्] सुपात्रदत्तोज्ज्वलविसराशि-विमुक्तदोषः कृतधर्मपोषः । जनः समग्रोऽपि च यत्र रेजे, सौजन्यधन्यः कलितोरुकीर्तिः ॥२७॥
[वसन्ततिलकावृत्तम्] कन्थां विमुच्य नगरीमधिकद्धिमाप्तुं, भद्रेश्वरे निवसति स्म पुरे स तत्र । श्रीसोल एष सुकृती स्वकुलेन युक्तः, साधोर्मतिः स्फुरति भूरितरोदयाय ॥२८॥
इत्याचार्यश्रीधनप्रभगुरुचरणराजीवचञ्चरीकशिष्यश्रीसर्वाणन्दसूरिविरचिते श्रीजगडूचरिते महाकाव्ये भद्रेश्वरपुरव्यावर्णनो नाम
द्वितीयः सर्गः ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org