________________
भद्रेश्वरपुरव्यावर्णनो नाम द्वितीयः सर्गः यत्रेन्दुकान्तालय एव यूनां, शीतांशुकान्त्या गलितामृताम्बुः[म्बु] । नक्तं निदाघेऽपि रतश्रमोत्थ-तापव्यपोहं रचयाञ्चकार ॥९॥ भोगावती दुष्टभुजङ्गनिन्द्याऽमरावती दुश्च्यवनान्विता च । विश्वकसारा च कुबेरनाथा, नान्योपमां यत्र विभावयामि ॥१०॥ यत्राङ्गनानां वदनेन्दुबिम्ब-लावण्यपीयूषमतीव पीत्वा । महेश्वरेणापि च दग्धमूर्तिः, पुनर्नवत्वं श्रयति स्म कामः ॥११॥ पारापतेभ्यः शुचिसौधदेश-मधिष्ठितेभ्यः किल यत्र रात्रौ । चारूणि कामं रतकूजितानि, स्वयं नवोढाः कलयाम्बभूवुः ॥१२॥ माणिक्यहावलिचङ्गशृङ्गपरिस्फुरत्काञ्चनकुम्भदम्भात् । निशास्वनेकार्कविलोकनेन, प्रकाममप्रीयत चक्रवाकः ॥१३॥ लक्ष्मीगिरौ यत्र च निर्विरोध, क्रीडापरे वीक्ष्य मिथः सदैव । प्रीतिः परा काप्युदभूद् हृदन्त-रम्भोनिधेश्चाम्बुरुहासनस्य ॥१४॥ क्रीडाशुकान् यत्र महेभ्यसद्म-कपोतपाली भजतोऽतिनीलान् । नीलोपलज्योतिरदृश्यकाया-नोतुस्तदीयध्वनिना ह्यबोधि ॥१५॥ यत्रोष्मनि:श्वासममुञ्चदीशा-न्तिकेऽपि काचिद् गृहरत्नभित्तौ । सङ्क्रान्तमूतिस्तु निजां सपत्नी-माशङ्कमाना सहसाभ्युपेताम् ॥१६॥
[शार्दूलविक्रीडितवृत्तम्] नानारत्नमयालयद्युतिभरे जम्भारिचापभ्रमं, बिभ्राणोऽगरुधूपधूमनिवहे व्योम्न्यभ्ररूपे सति । अश्रान्तं मधुरे मृदङ्गनिनदेऽप्युज्जृम्भमाणे पुननृत्यं यत्र वितेनिरेऽपि शिखिनः क्रीडावनस्थायिनः ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org