________________
भद्रेश्वरपुरव्यावर्णनो नाम द्वितीयः सर्गः
[उपजातिवृत्तम्] महापुरन्ध्रीकरदर्पणाभं, महेभ्यलौकैः परिभासमानम् । अस्तीह भद्रेश्वरनामधेयं, पुरं वरं कच्छकृतैकशोभम् ॥१॥ यत्र श्रियं त्रातुमिवाहिराजः, पातालमध्यात् परिखामिषेण । आविर्बभूवोत्तमदुर्गदम्भा-निरन्तरं कुण्डलितोरुकायः ॥२॥ कृतैकराज्यश्रवणेन शल्यं, कलेरभूद्यत्र हृदि प्रकामम् । नक्तं दिवं दैवतमन्दिरेषु, घण्टारवादतिरमुष्य चासीत् ॥३।। निसर्गदौर्गत्यनिपीडिताय, जनाय दातुं करुणां दधानः । तटे ततानेव तरङ्गहस्तै रत्नानि रत्नाकर एव यत्र ॥४॥ सुवर्णराशिं किल रत्नराशि-मट्टस्थितं वीक्ष्य वणिग्जनस्य । यत्रागतां पान्थजनः सुमेरो-रब्धेरमंस्तापि च सारलक्ष्मीम् ॥५॥ महेश्वरस्यैकजयाय काम-श्चकार रूपाणि सहस्रशोऽपि । यत्राद्भुताकारविशेषभाजां, दम्भेन रङ्गत्तरुणव्रजानाम् ॥६॥ तथा विधाता विदधेऽखिलानां, रूपश्रियं यत्र नितम्बिनीनाम् । यथा सुराणां स्ववधूजनेऽपि, तदीक्षणात् कार्यमवाप रागः ॥७॥ निशासु सौधोपरिसंस्थितानां, मृगीदृशां यत्र च चारुगानम् । आकर्णयन्तं स्वमृगं सुधांशु-र्यानाय कृच्छ्रात् त्वरयाम्बभूव ॥८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org