________________
१२५
२-१७ ३-३० ७-१५ ६-१३२ ६-१११ ५-१६
६-९ ३-५८ ३-३१ २-८ २-४
११ १७ ५१ ४८ ४५ २८
१०
२८
परिशिष्टम् [१] पद्यानामकाराद्यनुक्रमः नानारत्नमयालयद्युतिभरे जम्भारिचापभ्रमम् नानाविधानि पुण्यानि नार्थये खलु पणीकृतान् हयान् निःसीमदानदाता निखिलमपि भुवनमेतत् निजप्रतिज्ञापरिपालनायोनिर्ममः सर्वभव्यानाम् निशाप्रस्थानपटहनिशावसानसमये निशासु सौधोपरिसंस्थितानाम् निसर्गदौर्गत्यनिपीडिताय नीचाननाश्रयभवात्मतमोऽपहन्तु नृपः स चौलुक्यकुलैकदीपनो शम्भुर्वृषभं हिमाचलसुता कण्ठीरवं नो निजम् न्यकृताननमथो तदीक्षणापदे पदे सुवर्णादिपयोदवातेन यथात्मदर्शः परं ब्रह्म ब्रह्मा स्मरति परिमुक्तान्यविषयः परमदेवगुरुं त्रिदिवाङ्गनापराभवो नलस्यापि पातकं पूर्वगङ्गायाः पाताले क्षिपता बलिं मुरजिता किं साधु चक्रेऽमुना पारापतेभ्यः शुचिशौधदेशपिबन्ती कांस्यपात्रेऽम्भः पीठदेवनृपतेनिधनत्वम् पुत्री प्रसूय राजल्लपुत्रीवैधव्यदुःखं स पुत्रेणैव कुलं यस्माद् पुत्र्या वैधव्ययुक्तायाः
५-१७ १-३९
३६ २३
४८
४१
६-३८ ४-१७ ६-९३
७-५ ६-१३३ ६-११४
६-९२ २-१२ ६-१९ ५-४१ ६-२२ ३-२८ ३-४३ ३-२५
m
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org