________________
।
३-५१
จะ
१२४
श्रीजगडूचरितं महाकाव्यम् त्रिभिर्बभासे भास्वद्भि
३-३ १४ त्वं निर्विलम्बं मतिमनिदानीम्
४-३० २४ त्वत्कीतिरक्षाकृतये त्वदीयम्
४-२१ त्वत्त एव समासाद्य
३-५० त्वया समग्रा रिपुभूमिपालाः
५-२६ २९ दत्से शश्वदकामितान्यपि मुदा त्वं याचकश्रेणये ६-२६ ददाति दीनारकलक्षमेकम्
४-११ २२ ददाति दीनारसहस्रमेक
४-८ २२ ददावष्टसहस्त्राणि दर्शनेन तवानेन दाने माने विवेके सुवचसि सुनये साहसे धाम्नि धैर्ये ६-१२१ दारिद्र्यं दलयन्नुच्चैः
३-२९ १७ दुगैंककोणे घटयाञ्चकार दुर्भिक्षस्य तथा कापि
६-७६ दुष्टग्रहेणाब्द इवाम्बुवर्षम्
४-१६ देव श्रीलवणप्रसाद ! भवतः स्फूर्जात्प्रतापानिले ५-२३ देवभक्तिगुरुभक्तिबन्धुरा
२-२४ द्वादशाभ्यधिकं दान
६-१२९ द्वीन्द्वग्निचन्द्रवर्षेषु
६-६७ ३९ धन्वन्तरिर्भूवलयेऽवतीर्णो
६-११८ धर्माधारस्य तस्येति
६-६१ ३८ धाराधरा गर्जनकैतवेन
७-३ धूलिधूसरपुत्राङ्ग
३-३३ न श्लाघ्यः स युधिष्ठिरोऽयमवदद्योऽलीकमेवाहवे ६-१०८ नक्तं नक्तं निहितकनकोदारदीनाररम्यान्
६-१३५ नग्नानां षट्पदध्वान
६-३६ नवनवतिसहस्त्रयुता
६-१३१ नष्टेषु दिक्वरिषु पोत्रिणि मुक्तवीर्ये
६-९९ ४३ नागडोऽपि गदति स्म हे कृतिन् !
७-१२ ५१
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org