________________
१२६
श्रीजगडूचरितं महाकाव्यम्
४-१ २१ ६-४८ ३७ ३-५४ ५-२५ ६-७३ ५-३३ ५-५ ५-२ ४-१९ ४-१३ ७-२४
३५
पुरन्दरश्रीरधिकं दिदीपे पुरे कपिलकोट्टाख्ये पूरयिष्यसि यानि त्वम् पृथिवीं त्वयि शासति प्रभो प्रचक्रमे कणान् दातुप्रचक्रमे कारयितुं स दुर्गप्रचण्डदोर्दण्डभवं वितत्य प्रत्यर्थिनो यस्य गुरुप्रतापप्रत्यायनायात्मविभोर्गृहीतप्रदाय दीनारकलक्षयुग्मप्रपेदिरे तेऽस्य वचस्तथेति प्रबोधं सप्तयक्षाणाम् प्रयाणेऽमुष्य सङ्घस्य प्रशमिताहितकौशिकसम्मदे प्रस्वेदबिन्दुनिभनिर्गलदच्छतारा प्राणप्रियेणापि हृते करेण प्रादुर्बभूव यत्रास्य प्रासादमादिनाथस्य प्रासादे वीरनाथस्य प्रेङ्गुच्छारदपार्वणेन्दुकिरणस्तोमावदातस्फुरत्प्रेष्याखिलेषु देशेषु प्रोत्फुल्लनयनद्वन्द्वः बभूव पद्मा पद्यस्य बिभ्राणः पञ्चसमितीबिम्बाधरामृतरसेऽपि विलासिनीनाम् भजते जगतीतले तुलाम् भद्रः सुरो भद्रपुराधिनाथः भद्रेश्वरे तत्र नवीनदुर्गम् भद्रेश्वरे भद्रजनाग्रतोऽथ
६-३१ ७-३४ ३-५९ २-२२ ६-६२ ६-५० ६-४१ ७-३९ ६-६८ ३-४८
५४
६-८ ४-३६ ६-१०० ४-२७
५-६ ७-१८
२४ २६ ५२
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org