________________
जंबुचरियम् त्ति । दंसेज्जसु य तीए इमं पयत्तगोवियं पि चित्तफलहियं । ताहे सा तं पेच्छिय सोहणो अणुराओ संजोयणपरा य भविस्सइ त्ति । ता गच्छ तुमं साहसु नियसहीए इमं सव्वं ति । अहं पि गंतूण तुह पियवयंसियाहिलासनिवेयणसलिलेण कुमार मयणग्गिणा डज्झमाणं निव्ववेमि" त्ति भणिऊण सो गओ । अहं पि एत्थ समागया। संपयं तुमं पमाणं' ति । तओ कणगवईए भणियं-'जइ एवं ता समाइससु सहीओ जहा भवणं वच्चामो' त्ति । समाइट्ठाओ य तीए । तओ सहीयणसमेया समागया निययमंदिरम्मि । 'मम सीसं बाहइ' त्ति भणिऊण विसज्जियाओ वयंसियाओ कणगवईए । कय च तं सव्वं तहा जहा समाइटुं पहाकरेण । इओ य तेण साहियं सव्वं सिवकुमारस्स ताव जाव समप्पिया चित्तफलहिया मया तीए सहीए त्ति । इमो इमो य समाइट्टो उवाओ दव्वओ परिणयणनिमित्तं ति । तओ हसिओ कुमारो, समप्पियं देहच्छित्तं कुमारेण तस्स त्ति । तं च हियए उव्वहमाणो अच्छिउं पयत्तो कुमारो । इओ य जाणियं कणगवईए जणणीए जहा अपडुसरीरावत्था । गया उवरिमतलं, दिवा य तत्थ सयणीयपसुत्ता, पुच्छिया य सरीरपउत्ति, न जंपियमिमीए । तओ परामुसिया करयलेण, न लक्खिओ वियारो । पुणो पुच्छिया य । तओ भणियमवत्तव्वं 'न किंचि' । तओ नीइकुसलाए जणणीए गहिओ भावोमाणसं से दुक्खं, इमीए आरुहइ य जोव्वणं, अंगेसु ता कयाइ तज्जणिओ वियारो हविज्ज त्ति । ता किं इमाए खेइपाए, पुच्छामि से बीयहिययं मयणमंजूसं ति । तओ समाहूया मयणमंजूसा विवित्तमाइसिय पुच्छिया य-'हला ! जाणसि, किं वच्छाए बाहइ ?' त्ति । तीए भणियं-'न सुटु जाणामि, दिट्ठो य मए उज्जाणकीलणगयाए ईइसो वुत्तंतो, साहिओ य सयलो ताव जाव दंसियं तं चित्तफलहियालिहियं जुवलयं' ति । परितुट्ठा य हियएण । उचिए चेवाणुराओ वच्छाए । अहवा
माणससरदुल्ललिए, हंसे मोत्तूण सरलगइगमणे ।
जम्मंतरे वि बंधइ, पयम्मि किं हंसिया रायं ॥१४१॥ ता सोहणो से अणुबंधो, संपाडेमि समीहियं इमीए । तओ समासासिया सा, भणिया य-'वच्छे ! उचिओ सो तुज्झ, ता मा विसायं करेह । अवस्स संपज्जंति मणोरहा वच्छाए' । एवं भणिऊण गया जणणी । तीए वि य कयमावस्सयं । भणिओ पियंगुसामाए कणगकेऊ राया जहा-कणगवईए वरस्स कालो वट्टइ, ता गवेसह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org