SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २०३ सोलसमो उद्देसओ जेण- जं जस्स अत्थि इहइं तं तं किं तस्स होइ आएयं । अह भणसि एवमे वं] ता सोम ! इमं तुमे जायं ॥१७२॥ कोढं दालिदं वा कह वि हु जइ अत्थि कस्स व नरस्स । तं तस्स होउ एवं आएवं सव्वकालं पि ॥१७३॥ एयं पि न इच्छिज्जइ सव्वेण वि नूण एत्थ लोएण । तम्हा विहडइ एवं ते भणियं सोम ! दूरेण ॥१७४॥ एत्थ य सुण दिटुंतं जह पुरिसा तिन्नि के वि नीहरिया । निययनयराओ तुरियं दालिद्दोवढुया केइ ॥१७५॥ चलिया य दाहिणदिसं दविणत्थं कह व देवजोएण । पत्ता महइमहंते रन्ने ते भीमरोइंमि ॥१७६॥ लोहायरो महंतो दिवो रन्नंमि तेहिं सहस त्ति । गहियं च तेहिं लोहं उव्वहिउं जेत्तियं तरियं ॥१७७॥ गच्छंति जाव दिट्ठीपत्तो रुप्पायरो अह विसालो । लोहं मोत्तूण तओ गहियं एक्केण कलहोयं ॥१७८॥ लोहद्धं चइऊणं गिण्हियमन्नेण किं पि कलहोयं । लोहन्नेण न मुक्कं न गिण्हियं किं पि कलहोयं ॥१७९।। मुंचह एयमसारं भणिया पढमेण दो वि ते पुरिसा । लोहं गिण्हह रुप्पं महन्तमोल्लं इमं जेण ॥१८०॥ भणियं च- "ताणेक्केणं मुक्कं अद्धं अयस्स मे सुयणु ! । अद्धं पुण कह मुंचउ अइदूरं जेण मे बूढं" ॥१८१॥ [ ] तइएण वि सो भणिओ लोहं मुंचामि कहमहं एयं । दूराओ जं वूहं भारकिलंतेण देहेण ॥१८२।। चलिया पुणो वि तिन्नि वि पत्तो अह तेहिं आयरो अन्नो । रन्नंमि भमंतेहिं उत्तत्तसुवन्नपडिपुन्नो ॥१८३॥ गहियं पढमेण तओ रुप्पं कंचणं विउलं । समभायाई तिन्नि वि बीएणं नवरि गहियाइं ॥१८४॥ ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy