SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १९० जंबुचरियम् अंतेउरप्पहाणा ललियानामेण तस्स वरदेवी । सइवड्डियभोगसुहा इट्ठा य रइ व्व मयणस्स ॥३२॥ तओ एवं वच्चइ कालो राइणो तीए समं विसयसुहमणुहवंतस्स । अन्नया य अवलोयणपासायसंठियाए दिट्ठो तीए देवीए एक्को वरजुवाणो रायंगणंमि। केरिसो य जो? लायन्नरूवजोव्वणसोहग्गसरीरसंपयाकलिओ।। सविलासहसियजंपियजुवईयणनयणमणहरणो ॥३३॥ तओ दतॄण य तं केरिसा संजाया देवी ? अवि य- निप्पंदलोललोयणविम्हयवसमुक्कदीहनीसासा । लेप्पमइय व्व घडिया अवहियहियया खणं जाया ॥३४॥ दिड्डा य अब्भासवत्तिणीए मयणाभिहाणाए चेट्ठी(डी)ए । चिंतियं च णाए-किं पुण एसा अवहियहियया संजाया देवी ? तओ तीए पलोइयं देवीए अवलोयणाणुसारेण रायंगणाहुत्तं । तओ अवि य सुपलंबबाहुजुयलो कोमलसुसिणिद्धदेहसंपुन्नो । कमलदलनयणजुयलो दिट्ठोऽणंगो व्व रइरहिओ ॥३५॥ तओ नायं चेडीए जहा-इमं रइरहियकामदेवं अहिलसइ देवी । तओ तीए विन्नत्ता देवी । इमाए पुव्वपढियगाहुल्लियाए दढसोहियं सलज्जं चाइ(इं) विन्नाणगुणसमिद्धं च । पियजंपिरं च सामिणि ! पडिवज्जसु वच्छलं दइयं ॥३६॥ अन्नं च-देवि ! अवि य- जणमणनयणाणंदे कलपुन्ने तह कलंकपरिहीणे । न रमई य कस्स दिट्ठी अउव्वचंदे व्व एयंमि ॥३७॥ ता देवि ! देसु आएसं जेणं तं सव्वं समीहियं संपाडेमि त्ति । तओ सा देवीए भणिया-साहु साहु सुट्ठ ते नायं मम चित्ताभिप्पायं । किंतु एवं सुम्मइ सुसहावं सुविणोयं समसुहदुक्खं सनेहलं सरलं । पाविज्जइ अच्चंतं पुन्नेहिँ विणा न माणुस्सं ॥३८॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy