SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सोलसमो उद्देसओ भणियं च - " किं न करेज्ज अकज्जं पिएण महिलायणेण भन्नंतो । पुरिसो विसुद्धरूवो वि विसयसंगं समासत्तो" ॥७॥ [ ] तओ किं बहुणा वित्थरेण । भणिया य अहं तेण - 'सुंदरि ! इच्छसु मए समं सुरयपसंगो ?' निच्छियं च मए । अवि य- निव्वत्तयंति तं चिय तं चिय नेच्छंति नूण महिलाओ । वंकं वि वंकचरियं दुल्लक्खं होइ नारीणं ॥८॥ तओ महाराय ! पवत्तो सो वलायारेण ममं परिभुंजेउं । तओ वा (धा) हावियं मए । समागओ सयलो समासन्नलोओ । भणियं च तेण समागयलोएण - 'किमेयं किमेयं ? ' । पसोइओ य सो मए सेज्जाए तुरमाणाए । भणिओ य 'मा भयसु' । पलोट्टियं च धरणीए तहाविहं आसंकाठाणजणगं आहारं । मए भणियं च समागयजणहुत्तं - 'एस एस मम भत्तारो अज्जेव वरिओ, न याणामि केणावि कारणेण उड्डविरेयं काऊण अवडुसरीरो संजाओ ।' तओ लोओ 'मलसु मद्दसु सेवसु य' भणिऊण गओ नियनियट्ठाणेसु । पुणो वि पत्ता अहं तस्स सासे । अवि य- काऊण तं पुणो च्चिय कज्जं विहडाविऊण स (सं) धिन्ति । तत्थुप्पन्नं नारीण न नज्जऍ कह समुप्पन्नं ॥९॥ १८७ भणियं च - " एयाइं असिक्खियपंडियाइं दीसंति एत्थ लोयंमि । कुक्कुडयाण य झुज्झं तत्थुप्पन्नं च नारीण" ॥१०॥ [ ] ता महाराय ! दुल्लक्खहिययाओ एयाओ । भणियं च - " रोयाविंति रुयंति य अलियं जंपिंति पत्तियाविति । कवडेण य खंति विसं मरंति न य जंति सब्भावं" ॥११॥ [ ] गइयह मुइयह दड्डियह निधूम.. ...हूयाह । छारोवाई सहुं रमइ कओ वेसा सुत्तियाह ॥ १२॥ तओ सो महाराय ! मम फासजणियाहिलासनिरोहेण लज्जाभरसमुत्थइयचित्तो ममोवरिं सुरयाभिलासकोऊहलसज्झसेण य संजायमहासूलवेयणो पंचत्तमुवगओ । जओ भणियं च - " परिरुंभइ सोत्तपहे वलेइ हिययं जणेइ मइमोहं । पेमं विसंवसंतं विसं व दंतंतरनिहित्तं" ॥१३॥ [ ] For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy