SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ॥ नवमो उद्देसओ ॥ एत्थंतरे य भणियं निब्भरअणुरायसहरिसमणाए । लज्जोणयवयणाए सिंधुमईनामभज्जा ॥१॥ पियसहिओ ! एस म्हं होज्ज पिओ नूण करिसगसमाणो । जह सो पच्छायावं पत्तो तह पाविही एस ॥२॥ निसामिऊण वियसंतवयणपंकएण भणियं जंबुणामेण - 'को सो मुद्धो करिसगो, कहं वा पच्छायावं संपत्तो' त्ति ? । तओ तीए भणियं अवि य- धणधंनगुणसमिद्धो कोडुंबियपवरसेविओ निच्चं । अत्थि इह महविसए नंदणयं नाम वरगामी ||३|| तत्थ य एक्को दालिद्ददुक्खाभिभूओ निवसइ कोडुंबिओ । तस्स य अत्थि सयलकुडुंबभारपरिसहणक्खमा सययं चिय छंदाणुयत्तणपरा य समसुहदुक्खविहवा एक्का भारिति । एवं च तेसिं गरुयनेहाणुरायबद्धहिययाणं करिसगवित्तीए गच्छइ कालो । अन्नयाय सा तस्स भज्जा पसूया दारयं । तओ तस्स जंमेण हरिसतोस - निब्भराई जायाइं दो वि ताई । निबद्धा य आसा - किर एस अम्हाणं वुड्ढभावगयाणं अंधलट्ठियावलंबणभूओ होही, कुलसंतइकरो य । जह य पईवो पयडइ सयलं वि घरोयरं सुपज्जलिओ । तह किर कुलमुज्जोयइ सुयजम्मो एत्थ लोगंमि ॥४॥ तओ एवं च बद्धासेहिं सव्वहा सव्वपयत्तेण विद्धि नीओ सो तेहिं । संपत्तो य जोव्वणं । अन्नया य खणभंगुरत्तणेण दुट्ठसंसारविलसियस्स, मरणपज्जवसाणयाए जीवलोगस्स, तडिविलसियसमचवलत्तणेण आउयस्स, उवरया सा तस्स कोडुंबियस्स भज्जा । गहिया य ते पियापुत्ता महासोएण । कयं च तीए सव्वं मयकंमं । अन्नया य Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy