SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२४ जंबुचरियम् जीवलोगस्स समुद्दो मरिऊण तहाविहकंमभवियव्वयाए तंमि चेव विसए महिसो समुप्पन्नो । सा वि तस्स भारिया बहुला मायाकुडिलसहावत्तणओ तीए(?) तहा पइमरणअट्टज्झाणोवगयत्तणओ य मरिऊण अकयपुन्ना तीए चेव तामलित्तीनयरीए सुणिया जाया । तओ सा गंगिला गुरुजणविरहे सच्छन्दासेवणपरा जाया । बहुवावडत्तणओ य महेसरदत्तस्स चंचलरायत्तणओ व जुवइयणस्स । जेण- अथिराइं च(?) चलाइं असंठियाइं सब्भावनेहरहियाइं । __ जुवईणं हिययाई खणे खणे होंति अन्नाइं ॥१०५॥ तओ सा अइचवलत्तणेण सुलहेण इत्थीसहावस्स संपलग्गा परपुरिसे । अच्छइ य तेण समं बहुसो कीलमाणा । अन्नया एगंते कीलंताणि दिट्ठाणि महेसरदत्तेण । तओ दट्टण य पहाविओ तेसिं संमुहं गहियाउहो । संपलग्गं च दोण्ह वि जुझं । तओ संखोहत्तणओ तस्स कयावराहस्स दढपहारेण पहारिओ सो महेसरदत्तेण । थोवंतरे य गंतूण वेयणासमुग्घायविहलो निवडिओ धरणिवढे । तओ महावेयणासंतत्तो चिंतिउं पयत्तो-अहो पेच्छ पेच्छ केरिसं मए समायरियं अकज्जं मूढमइणा । इह लोए चेव जस्स समुवट्टियं फलं ति । तओ एवं च निंदमाणो अत्ताणं मरिऊणं अइकुडिलत्तणओ कंमगईए कत्थुववन्नो ? । अवि य- अप्पा अप्पेणं चिय तक्खस्स(ण) भुत्ताए तीए गब्भंमि । कम्मकुडिलत्तणेणं जणिओ य दुरप्पणा तेण ॥१०६।। जाओ य निययसमएणं । कयं च वद्धावणाइयं सव्वकरणीयं । अन्नया य पिउणो पिंडपयच्छणनिमित्तं कयं तेण महेसरदत्तेण महाभोयणं । सो य जणगमहिसो गहिऊण वावाइओ पिंडपयाणनिमित्तं माहणाणं वयणेणं । सिट्ठो(द्धो?) य बहुप्पयारं । तओ पयच्छियं पिउणो आमिसपिंडपयाणं । निव्वत्तियं होमकंमं दियवरेहिं, परिभुत्ता य माहणा । दिन्नाओ दक्खिणाओ, भुत्तो य सेसजणो । तओ आरोविउं उच्छंगे सुअं उवविट्ठो महेसरदत्तो भोयणत्थं । पढमं चिय जणयउवतप्पणत्थं वित्थरिओ महिसमंसाहारो । समागया य सा जणणिजीवसुणिया । उवविठ्ठा य तस्स पुरओ। खिवइ य तीए वि सो मंसखंडे । अप्पणा य परिभुंजिउं समाढत्तो । एयंमि य अवसरे समागओ जुगमेत्तनिमियदिट्ठी, मासोववासिओ, भिक्खटुं एसणसमीइसमंनिओ गिहपरिवाडीए Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy