SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ जंबुचरियम् काउं पयाहिणं तो नमिऊणं पायपंकयं सिरसा । उवविठ्ठो गुरुपुरओ वंदेउं सेससाहू य ॥२२॥ अह भगवया वि [तइया] जलहरगंभीरमहुरसद्देण । भणियं भो भव्वजणा ! मोक्खं पइ उज्जमेयव्वं ॥२३॥ भणियं च- "सइ सासयंमि थामे तस्सोवाए य [प]वरमुणिभणिए । एगंतसाहए सुवुरिसाण जत्तो तहिं जुत्तो" ॥२४॥ [ ] तओ जंबुणामेण भणियं-'भयवं किं पुण तं सासयं थामं, को वा तस्सोवाओ'त्ति । तओ गुरुणा भणियं, सोम ! निसुण "अ[8]विहकम्ममुक्का गंतुं चिटुंति पाणिणो जत्थ । लोयस्स तिलयभूयं सासयठाणं तमुद्दिढं ॥२५॥ तस्सोवाओ संमत्तचरणतहनाणलक्खणो भणिओ । अप्पडिवाइ य ववत्थिओ य गिहि-साहुधम्मेहिं ॥२६॥ पंच य अणुव्वयाइं गुणव्वयाइं च हुंति तिन्नेव । सिक्खावयाइं चउरो गिहिधम्मो तत्थ बारसहा ॥२७॥ खंती य मद्दवज्जव मुत्ती तवसंजमे य तह सच्चं । सोयं आकिंचणं च बंभं तह [ होइ] जइधम्मो ॥२८॥ एयस्स मूलवत्थु दुविहस्स वि होइ नूण संमत्तं । तं पुण कम्मायत्तस्स जंतुणो दुल्लहं होइ ॥२९॥ तं नाम दंसणस्स य आवरणं वेयणीय-मोहणियं । आउ य नाम गोयं तहंतरायं च पयडीओ ॥३०॥ एयस्स पुण निमित्तं मिच्छत्तं अविरई य अन्नाणं । जोगा तहा कसाया हुंति पमाया य नायव्वा ॥३१॥ एगपरिणामउववज्जियस्स एयस्स ठी भवे दुविहा । उक्कोसिया जहन्ना तत्थुक्कोसिं पवक्खामि ॥३२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy