SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ जंबुचरियम् अवि य- सा अन्नया कयाई पच्छिमजामंमि पेच्छए सुमिणे । सीहं सरं समुदं दामं जलणं च जंबुफले ॥१२॥ इमे य दट्टण पाहाइयतूरजयजयासद्देण विउद्धा 'नमो जिणाणं' ति भणिउं विणएण निवेइए उसहदत्तस्स सुमिणे । तेण भणियंअवि य- धवलच्छि ! तुज्झ होही एसो सो कित्तिनिम्मलो पुत्तो । जो जसमित्तेण पुरा सुमिणयसंसूइओ सिट्ठो ॥१३।। इमंमि य भणिए हरिसवसफुल्ललोयणाए पडिवन्नं तीए जहा-'तुमं आणवेसि तह नत्थि संदेहो' त्ति । तओअवि य- चविऊण सो वि देवो कप्पाओ चेव बंभलोगाओ । __तंमि दिणे उववन्नो तीए कुच्छीए कयपुन्नो ॥१४॥ तओ तं च दियहं घेत्तूण पवड्डिउं पवत्तो तीए गब्भो । जाओ य डोहलो जिणसाहुपूयासंपायणपरो । विहवाओ(णु?)रूयं च पूरिओ । तओ संपत्तडोहला नवण्हं मासाणं अद्धट्ठमाणं च राइंदियाणं [वइक्ताणं] सुहंसुहेण सुकुमालपाणिपायं उत्तत्तकणयप्पहं सयललक्खणालंकियं सरयसमयपडिबुद्धनीलुप्पलदललोयणजुयलं जंबुद्दीवाहिवइअणाढियजक्खकयसंनिज्झा पसूया उज्जोइयवासभ[व]णोयरं दिणयरसमप्पहं दारयं ति। निवेइयं च वद्धावगचेडियाए उसहदत्तस्स । तेण य विदिन्नं तीए पारिओसियं महादाणं कयं च वद्धावणयं । समागओ नयरजणवओ । कयाओ य आययणे सुमणभरविसेसपूयाओ । पयत्ताइं च पइभवणेसु वज्जंतेणं परमपमोयतूरेणं, निज्जंतेणं जममंगलगीएणं, नच्चंतीहिं तरुणरामाहिं, पेच्छंतीहिं सहरिसं वुड्डाहिं, वट्टमाणहल्लुफलायाई, समागच्छंति अच्चु(?)हारविच्छड्डाई महापमोयपिसुणयाई वद्धावणयाई ति । इमेणं य कमेण समागओ बारसमो दिणो । तओ जंबुद्दीवाहिवइकयसंनिज्झत्तेण जंबुफलसुमिणसंदंसणेण य कयं दारगस्स णामं जंबुणामो त्ति । पंचधाईपरियरिओ य सुहंसुहेण वड्डिउं पयत्तो । अवि य- जह जह वित्थरइ तणू तह तह पुन्नो कलाकलावेण । सियपक्खंते व ससी संपुन्नो सव्वहा जाओ ॥१५॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002554
Book TitleJambuchariyam
Original Sutra AuthorN/A
AuthorJinvijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages318
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy