________________
८४
प्रथमोल्लासः । प्रतिष्ठा समरोद्धारे यथास्मत्पूर्वजैः कृता । तथैव त्वत्सुतोद्धारेऽस्मद्विनेयैः करिष्यते ॥६७॥ नारसिंहिरिति श्रुत्वाऽविसंवादि गुरूदितम् । समं हर्षविषादाभ्यां भावसङ्करमन्वभूत् ॥६८॥ बबन्ध शकुनग्रन्थिं करमाह्वः कुमारराट् । शत्रुञ्जयमहातीर्थोद्धारचिन्तां विदन् पितुः ॥६९॥ यात्रास्नात्रार्चनादीनि श्रीसङ्घोऽपि यथारुचि । चकार गुरुसाहाय्याद्यात्रां च गुरुसत्तमाः ॥७०॥ ससङ्घा गुरवोऽन्येद्युश्चलनोपक्रमं व्यधुः । गुरुस्थित्यै च तोलाख्यो निर्बन्धं बहुधाऽकरोत् ॥७१॥ गुरवो व्याहरन् श्राद्ध ! धर्मकृत्ये विवेक्यपि । अन्तरायी भवस्यस्मान् भक्तिजाड्यमहो ! तव ॥७२॥ भृशं दानं तमालोक्य वत्सलत्वादुरूत्तमाः । व्यमुचंस्तत्र विनयमण्डनाभिधपाठकान् ॥७३॥ उद्यद्विहारिणः पूज्या यात्रायै ते प्रतस्थिरे । पाठकाश्चित्रकूटेऽपि भव्यसत्वानबूबुधन् ॥७४॥ तोलादिश्राद्धगणो निकषा पाठकमथोपधानादि । विदधे सद्गुरुबुद्ध्या कुलगुरुरीतिं न च लुलोप ॥५॥ रत्नादिकाः श्रीकरमावसानास्तोलात्मजाः शुद्धधियः परेऽपि । पेठुः षडावश्यकनन्दतत्त्वभाष्यादिकं प्रीतिपरायणास्ते ॥७६॥ परं कर्माभिधे श्राद्धे पाठकाः श्रीगुरोगिरा । परमामादधुः प्रीतिं महत्कार्यविधातरि ॥७७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org