________________
शत्रुञ्जयतीर्थोद्धारप्रबन्धे
८५ करमाह्वोऽन्यदा प्राह भवद्गुरुवचो विभो ! । अविसंवादि तत्रार्थे पूज्यैर्भाव्यं सहायिभिः ॥७८॥ पाठकेन्द्रास्ततः स्मित्वा सुश्लिष्टं वचनं जगुः । विनयादेव विमलगोत्रोद्धारकृतां हितम् ॥७९॥ चिन्तामणिमहामन्त्रं चिन्तितार्थप्रसाधकम् । ददुश्च विधिवत्तस्मै सुचिह्नोदयधारिणे ॥८॥ सर्वे पाठकपुङ्गवैरथ गिरौ श्रीचित्रकूटाभिधे ज्ञानध्यानतपःक्रियाभिरनिशं श्राद्धा भृशं रञ्जिताः । सिक्ताभिग्रहपुष्पसञ्चयवती जाता यथा सद्वने ॥८१॥ स्थित्वा मासान् कतिचन ततः पाठकेन्द्रा विजह्वर्धर्मे लोकानुचित उचिते योजयित्वा यथार्हम् । भूयो भूयः करमकुमरं सम्यगामन्त्र्य तीर्थोद्धारार्थं ते सुविहितजनेष्वादिमा ये प्रसिद्धाः ॥८२॥ पुण्यक्षेत्रेषु सर्वेष्वपि विमलघनं स्थापयित्वागमोक्तयुक्त्या श्रीधर्मरत्नाभिधसुगुरुमथाधाय चित्ते पवित्रे । प्रत्याख्यायाघवृन्दान्यनशनविधिना साधितार्थोऽवसाने तोलाख्यः श्राद्धमुख्यः सुरसदनसुखान्याससादाऽविषादः ॥८३॥ ततः क्रमेण विगलच्छोका रत्नादयः सुताः । रम्येषु स्वस्वकृत्येषूद्युक्ता धोरेयतामधुः ॥८४॥ कनीयानपि कर्माह्वो वसनव्यवसायवान् । सुधर्मव्यसनीमुख्यः सज्जनेषु सदाऽजनि ॥८५॥ न सेहे महनीयात्मा तनयस्यापि दुर्नयम् । दुस्थानां दौस्थ्यमुद्धर्तुं स विक्रमपराक्रमः ॥८६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org