________________
प्रथमोल्लासः । अथ तोलाभिधः श्राद्धः पूज्यान् रत्नत्रयीभृतः । निरीक्ष्याप्यायितस्वान्तो गुरुभक्तिं ततान सः ॥५३॥ अवकाशं समासाद्य लीलूजानिरर्थकदा । कनीयःसूनुसंयुक्तो गुरून् पप्रच्छ भक्तितः ॥५४॥ भगवन् ! चिन्तितो मेऽर्थो भविष्यति फलेग्रहिः । न वेति सम्यगालोच्य प्रसादं कुरुताधुना ॥५५॥ श्रुत्वेति ते क्षणं तस्थुवा॑नस्तिमितलोचनाः । उचुश्च शृणु सम्यक् त्वं सज्जनाग्रिम ! सन्मते ! ॥५६॥ शत्रुञ्जये मूलबिम्बोद्धारचिन्तास्ति ते हृदि । वस्तुपालसमानीतदले दलितकिल्बिषे ॥५७॥ तदानयनस्वरूपं त्वेवम्श्रीवस्तुपालेन विधीयमाने शत्रुञ्जये स्नात्रमहोत्सवेऽस्मिन् । अनेकदेशागतभूरिसङ्घाधिपैः समं भक्तिभरप्रणुन्नैः ॥५८॥ मा मूलबिम्बस्य विकूणिकाया भृङ्गारसङ्घट्टवशाद्विबाधा । स्याज्जातु देवेडिति सम्प्रधार्य पुष्पोच्चयैस्तां पिदधे समन्तात्
॥५९॥ (युग्मम्) तन्मन्त्रिराजोऽपि निरीक्ष्य चित्ते चिन्तां दधेऽवाच्यममङ्गलं चेत् । म्लेच्छादिना वा कलशादिना वा स्यान्मूलबिम्बस्य विधेर्नियोगात् गतिस्तदा सङ्घजनस्य केति निध्याय मम्माणिखनेरुपायैः । इहानिनायाधिपमोजदीनदिल्ल्या विशाला: फलिका हि पञ्च ॥१॥
१. स्तात् । २. मोजदीनाज्ञया तन्मंत्री पुनडो वस्तुपालमित्रं ताः शत्रुञ्जयाद्रौ प्रैषि । तत्रैका ऋषभफलही १ द्वितीया पुण्डरीकफलही २ तृतीया कपर्दिनः३ चतुर्थी चक्रेश्वर्याः ४ पञ्चमी तेजलपुरप्रासादपार्श्वफलही५ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org