________________
शत्रुञ्जयतीर्थोद्धारप्रबन्धे जिनधर्ममरालो न व्यमुचत्तस्य मानसम् । पद्मोदयकृतोल्लासं परं जाड्यविवर्जितम् ॥४४॥ तोलाह्वसाधुतनयाः पञ्च पाण्डवविक्रमाः । रत्नः१ पोमो२ दशरथो३ भोज:४ कर्माभिधः५ क्रमात् ॥४५॥ एतेषु पञ्चस्वपि नन्दनेषु प्रशंसनीयेषु सुधर्मकृत्यैः ।। कर्मः कनिष्ठोऽपि गुणैः समग्रैः प्रगीयते ज्येष्ठतया धरायाम् ॥४६॥ रूपेण कामो विजितः सुराद्रिधैर्येण गाम्भीर्यतया सरस्वान् । नयेन रामः शशिजश्च बुद्धया दानेन कल्पः करमाभिधेन ॥४७॥ अथागतान् सङ्घजनेन सार्द्ध गणाधिपान् साङ्गनृपो निशम्य । शिखीव मेघागमने प्रमोदमियाय धर्मश्रवणाभिलाषी ॥४८॥ युक्तः पौरजने रथेभतुरगातोद्यासनाडम्बरैर्गत्वा पूज्यपदौ प्रणम्य नृपतिः शुश्राव सद्देशनाम् । धन्यंमन्य उदारधीश्च सहसा प्रावेशयच्छीगुरूनावासांश्च यथार्हमार्पयदसौ सङ्घाय सद्भक्तितः ॥४९॥ तोलाभिधेन ससुतेन समं नरेशः शुश्राव धर्ममनघं सुगुरोः सदापि । आखेटकादिविरतिं वृषमूलभूतामङ्गीचकार करुणाविमलस्वभावः ॥५०॥ इतश्चद्विजस्तत्रास्त्यसहनो नानैव पुरुषोत्तमः । स पूज्यैर्निर्जितो वादे सप्ताहैर्नृपसाक्षिकम् ॥५१॥ प्रशस्त्यन्तरेऽपि"कीर्त्या च वादेन जितो महीयान् द्विधा द्विजो यैरिह चित्रकूटे। जितत्रिकूटे नृपतेः समक्षमहोभिरह्नाय तुरङ्गसंख्यैः ॥५२॥"
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org