SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४५० २१८६ ६।३० आचारांगभाष्यम् अह पुण एवं जाणेज्जा.. ८६९ आवट्टसोए संगमभिजाणति । ३।६ इहमेगेसि आयार-गोयरे... ८३ अह पुण एवं जाणेज्जा.... ८1९२ आवीलए पवीलए निप्पीलए... ४।४० इहमेगेसि एगचरिया भवति" ५।१७ अहमेगेसि सिलोए पावए भवइ । आसं च छंदं च विगिंच धीरे ।। इहमेगेसि एगचरिया होति। ६।५२ अहम्मट्ठी तुमंसि णाम बाले ६९१ आसेवित्ता एतमट्ठ.. इहमेगेसि तत्थ-तत्थ. ४११७ अहापरिग्गहियं वत्थं धारेज्जा। ८९७ आहट्ट पइण्णं आणक्रोस्सामि". ८७७ इहमेगेसिं माणवाणं २८० अहापरिगहियाई वत्थाइंधारेज्जा। ८४५ आहारोवचया देहा.... ८.३५ इहलोग-वेयण वेज्जावडियं । ५७२ अहापरिग्गहियाई वत्थाई धारेज्जा। ८.६४ इह संतिगया दविया".. १११४९ अहासच्चमिणं ति बेमि । ४/१५ इच्चत्थं गढिए लोए। १।२६ इहारामं परिणाय" ५।११७ अहेगे धम्ममादाय... ६।३५ इच्चत्थं गढिए लोए। ११४९ अहेगे पस्स दीणे उप्पइए पडिवयमाणे । ६।९४ इच्चत्तं गढिए लोए। १८० उठ्ठिए णोपमायए । ५२२३ अहे संभवंता विद्दायमाणा। ६८७ इच्चत्थं गढिए लोए। १।१०८ उट्ठियस्स ठियस्स"" अहो य राओ य जयमाण । ४।११ इच्चत्थं गढिए लोए। १११३५ उड्ढं अहं तिरियं... २९४ अहो य राओ य परितप्पमाणे । २१३ इच्चत्थं गढिए लोए। १११५९ उड्ढं अहं तिरियं " १२९५ अहो य राओ य परितप्पमाणे इच्चेतं विमोहायतणं....... ८।६१ उड्ढं अहं तिरियं." २।१७९ आ इच्चेतं विमोहायतणं सा८४ उड्ढं अहं तिरियं... ८।१७ आगति गति परिण्णाय".. ३१५८ इच्चेतं विमोहायतणं ८।११० उड्ढे सोता अहे सोता. ५१११८ आगयपण्णाणाणं किसा बाहा.' ६।६७ इच्चेतं विमोहायतणं" ८.१३० उदासीणे फरुसं वदंति। ६८८ आघाइ णाणी इह माणवाणं.... ४१३ इच्चेते कलहासंगकरा" ५।८६ उदाहु वीरे. २।९४ आणाए मामगं धम्म। ६.४८ इच्चेतेहिं विरूवरूवेहिं" २।२६ उद्देसो पासगस्स णत्थि । २१७३ आतुरं लोयमायाए इच्चेतेहिं विरूवरूवेहिं" २१४२ उद्देसो पासगस्स णत्थि । २११८५ आयो बहिया पास। ३३५२ इच्चेवं तत्थ संधी झोसितो भवति । ५।९८ । उन्नयमाणे य गरे. आयंकदंसी अहियं ति नच्चा।। १११४६ इच्चेव समुट्ठिए अहोविहाराए। २१० उम्मुंच पासं इह मच्चिएहि । आयतचक्ख लोग-विपस्सी... २।१२५ इणमेव णावखंति......... २।६१ उवमा ण विज्जए। ५।१३७ इणमेव णावबुज्झति" २२८९ आयाणं (णिसिद्धा?) सगडब्भि। ३७३ उवाइय-सेसेण वा. २०१८ आयाणं णिसिद्धा सगडब्भि। इति कम्मं परिण्णाय.. ५२५१ उवेह एणं बहिया ४१२७ ३८६ इति कम्म परिण्णाय.. उवेहमाणो अणुवेहमाणं... आयाण भो! सुस्सूस भो !.... ६।२४ आयाणिज्जं च आयाय" इति कम्म परिणाय सव्वसो २०७२ उवेहमाणो पत्तेयं सायं २।१५२ ५१५२ आयाणिज्जं परिण्णाय".. २१५० इति संखाय के गोयावादी. उवेहमाणो सद्द-रूवेसु" ३११५ ६३५१ इति से गुणट्ठी" २२ आरंभजं दुक्खमिणं ति णच्चा" ४१३ आरंभ दुक्खमिणं ति णच्चा इति से परस्स अट्ठाए." ३।२९ २२६९ एए संगे अविजाणतो। आरंभजीवी उ भयाणुपस्सी। इति से परस्स अट्ठाए"" २२८५ एग विगिचमाणे... ३१७९ आरंभमाणा विणयं वयंति। १११७१ इमस्स चेव जीवियस्स. १११० एगतरे अण्णयरे" ६.४४ आरंभसत्ता पकरेंति संग। १११७३ इमस्स चेव जीवियस्स" २४४ एगप्पमुहे विदिसप्पइपणे..." आरत्तं विरत्तं मणिकुंडलं... इमस्स चेव जीवियस्स" ११७५ एगयरे अण्णयरे.." ६।६२ २०५८ आरियवयणमेयं । ४।२४ इमस्स चेव जीवियस्स" १।१०३ एगया गुणसमियस्स" श७१ आवंती केआवंती.. ४।२० इमस्स चेव जीवियस्स" १६१३० एगे वयंति अदुवा" आवंती केआवंती" ५१ इमस्स चेव जीवियस्स" १२१५४ एतं ते मा होउ । ५।१०८ आवंती केआवंती" इमस्स चेव जीवियस्स ५८८ २।२१ एतं मोणं समणुवासिज्जासि । ५।१५ आवंती केआवंती. ५।१९ इमेणं चेव जुज्झाहि.. २४५ एतदेवेगेसि महन्भयं भवति". आवंती केआवंती" ।३१ इह आणाकंखी पंडिए""" ४॥३२ ६४७ एते भो ! णगिणा वुत्ता... आवंती केआवंती ५॥३९ इहं च खलु भो ! अणगाराणं.... १०५५ एते रोगे बहू णच्चा, आउरा." ६।१९ आवटें तु उवेहाए" ५५११९ इह खलु अत्तत्ताए " ६।२५ एतेसु चेव बंभचेरं ति बेमि । ५३५ ५२६४ ३१२९ ३३० ५३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002552
Book TitleAcharangabhasyam
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages590
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Research, & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy