SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ८१४८ ३११९ १७ २३१ परिशिष्ट १: सूत्रानुक्रम ४५१ एत्थ अगुत्ते अणाणाए। १।९७ एयावंति सव्वावंति लोगंसि. १७ ओए जुतिमस्स खेयणे. ८१३४ एत्थंपि जाण सेयंति णत्थि ।। २।१७६ एयावंति सव्वावंति लोगंसि ११११ ओए दयं दयइ । ८।३७ एत्थं पि जाणे उवादीयमाणा। ११६९ एवं तेसि णो सुअक्खाए ८८ ओए समियदसणे । ६।१०० एत्थ फासे पुणो-पुणो। ५१४ एवं तेसि भगवओ अणुट्ठाणे ६७४ ओबुज्झमाणे इह" एत्थ मोहे पुणो-पुणो। . एवं तेसि महावीराणं चिरराइयं. ६६६ ओमचेलिए। ८।६७ एत्थ मोहे पुणो-पुणो सण्णा। १३३ एवं ते सिस्सा दिया य राओ य"" ६७५ ओमचेलिए। ८.९० एत्थवि जाणह अकस्मात् । ८७ एवं ते सिस्सा दिया... ६७६ ओमचे लिए। एत्थवि तेसि णो णिकरणाए । एवं दुक्खा पमोक्खसि । एत्थवि बालभावे अप्पाणं " श१०० एवं पेगे महावीरा विपरक्कमंति। ६।४ कट्ट एवं अविजाणओ. एत्थ वि बाले परिपच्चमाणे... १६ एवं से अंतराइएहिं." ६।३४ कप्पइ णे, कप्पइ णे पाउं..." ११५९ एत्थ विरते अणगारे " ५।३७ एवं से अप्पमाएणं ... ५७४ कम्ममूलं च जं छणं । ३।२१ एत्थ सत्थं असमारंभमाणस्स" ११३२ एवं से अहाकिट्टियमेव दा८१ कम्मुणा उवाही जायइ। एत्थ सत्थं असमारंभमाणस्स " ११६३ एवं से उट्ठिए ठियप्पा अणिहे " ६१०६ कम्मुणा सफलं दह्र ४१५१ एत्थ सत्थं असमारंभमाणस्स। एवमेगेसि ज णातं भवइ""" ११४ कम्मोवसंती। २११५५ एत्थ सत्थं असमारंभमाणस्स" ११११५ एवमेगेसि णो णातं भवति"" २२ का अरई ? के आणंदे... ३.६१ एत्थ सत्थं असमारंभमाणस्स" १३१४२ एस अणगारेत्ति पवुच्चति । २।३९ कामंकमे खलु अयं पुरिसे" २२१३४ एत्थ सत्थं असमारंभमाणस्स' १११६६ एस आयावादी समियाए-परियाए""५।१०६ कामकामी खलु अयं पुरिसे। २।१२३ एत्थ सत्थं समारंभमाणस्स एस उत्तरवादे... ६.४९ कामा दुरतिक्कमा। २।१२१ एत्थ सत्थं समारंभमाणस्स श६२ एस ओघंतरे मुणी" २।१६५ कामे ममायमाणस्स" ६।३३ एत्थ सत्थं समारंभमाणस्स" ११८६ एस ओहंतरे मुणी . श६१ कामेसु गिद्धा णिचयं करेंति - ३।३१ एत्थ सत्थं समारंभमाणस्स" एस णाए पवुच्चइ । २११७० कायस्स विओवाए".. ६।११३ एत्थ सत्थं समारंभमाणस्स .. ६/६९ कालस्स कंखाए परिव्वयंति त्ति बेमि। ५।९२ एस तिण्णे मुत्ते । ११४१ एत्थ सत्थं समारंभमाणस्स". १२१६५ एस तुट्टे वियाहिते .. ६।११२ किमणेण भो! जणेण"" एत्थोवरए तं झोसमाणे" श२० एस धम्मे सुद्धे णिइए सासए .. ४२ किमत्थि उवाधी पासगस्स""" एत्थोवरए तं झोसमाणे । ६१५० एस परिण्णा पवुच्चइ। २।१५४ किमत्थि उवाही पासगस्स" एत्थोवरए मेहावी. ३१४१ एस पुरिसे दविए वीरे".. ४४४ किमेस जणो करिस्सति ? ५७६ एयं कुसलस्स दंसणं। ५१६७ एस मग्गे आरिएहिं पवेइए । २.४७ कुसले ण णो बढे, णो मुक्के। २।१८२ एवं कुसलस्स दंसणं । २१०९ एस मग्गे आरिएहिं पवेइए । २१११९ कुराणि कम्माणि .. एयं खु तस्स भिक्खुस्स सामग्गियं । ८।६८ एस मग्गे आरिएहिं पवेदिते । ५।२२ के यं पुरिसे ? कं च णए ? २।१७७ एवं खु मुणी आयाणं सया.. ६५९ एस मरणा पमुच्चइ। ३।३६ कोहाइयमाणं हणिया" ३।४९ एस महं विवेगे वियाहिते। ८।१३ एयं खु वत्थधारिस्स सामग्गियं । ८।४९ एस लोए वियाहिए। एवं खु वत्थधारिस्स सामग्गियं । ८९१ १।९६ खणं जाणाहि पंडिए । २।२४ एस विसण्णे वितद्दे वियाहिते. एयं णाणं सया समणुवासिज्जासि ६।२९ ६।९२ खणसि मुक्के । २०२८ एयं णियाय मुणिणा पवेदितं....। एस वीरे पसंसिए" २।१०१ एयं तुलमण्णेसि । १३१४८ एस वीरे पसंसिए । २।१२८ गंथं परिणाय इहज्जेव वीरे. ३३५० एयं ते मा होउ। एस वीरे पसंसिए। गथेहिं गढिया णरा." ६।१०९ एयं पासगस्स दसणं ... ३१७२ एस वीरे पसंसिए २११७८ गढिए अणुपरियट्टमाणे । एस संसारेत्ति पवुच्चति । २२१२६ एयं पासगस्स दंसणं... ११११९ गामाणुगामं दूइज्जमाणस्स.. ५।६२ एयं पास मुणी ! महन्भयं । २०९९ एस समिया-परियाए वियाहिते। श२७ गामे वा अदुवा रणे ८।१४ एयं पास मुणी ! महन्भयं । एस से परमारामो" ५७७ गुरू से कामा। ५।२ एवं मोणं समणुवासेज्जासि। २०१०३ ओ एयं मोणं सम्म अणुवासिज्जासि। ५॥३८ ओए अप्पतिट्ठाणस्स खेयण्णे । ५।१२६ चिच्चा सब्वं विसोत्तियं. ६१४६ ११११४ ४१५३ ३१८७ ५६ ५४४ ५२६६ २।१६८ ३८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002552
Book TitleAcharangabhasyam
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages590
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Research, & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy