________________
परिशिष्ट १
सूत्रानुक्रम
६।२७
२।१०९
८.५२
८।२७
अणोमदंसी णिसन्ने पावेहि कम्मेहिं । ३।४८ अप्पेगे पायमन्भे, अप्पेगे पायमच्छे । १११११ अइअच्च सव्वतो. ६।३८ अणोहंतरा एते नो...
२७१ अप्पेगे पायमन्भे, अप्पेगे पायमच्छे । १११३८ बंजू चेय पडिबुद्ध-जीवी। ५॥१०२ अण्णहा णं पासए परिहरेज्जा। २।११८ अप्पेगे पायमन्भे, अप्पेगे पायमच्छे । १।१६२ अंतरं च खलु"
२२११ अतहेहिं सद्द-फासेहि
अप्पेगे संपमारए, अप्पेगे उद्दवए। १३० अंतो अंतो पूतिदेहंत राणि २१३० अतारिसे मुणी णो....
अप्पेगे संपमारए, अप्पेगे उद्दवए। ११५३ अकडं करिस्सामित्ति मण्णमाणे। २०१५ अत्थि सत्थं परेण परं.. ३१८२
अप्पेगे संपमारए, अप्पेगे उद्दवए। श८४ अकडं करिस्सामित्ति मण्णमाणे। २।१४३ अदिस्समाणे कय-विक्कएसु
अप्पेगे संपमारए अप्पेगे उद्दवए। १।११२ अकम्मस्स ववहारो न विज्जइ। ३६१८
अदुवा अचेले ।
८.५३ अप्पेगे संपमारए, अप्पेगे उद्दवए । १।१३९ अकरिस्सं चहं, कारवेसुं चहं, १६ अदुवा अचेले ।
८७१
अप्पेगे संपमारए, अप्पेगे उद्दवए। १।१६३ अग्गं च मूलं च विगिंच धीरे। ३३३४ अदुवा अचेले।
८।९३ अबलेण वहं गच्छंति...
६।१७ अग्घायं तु सोच्चा" ६७९ अदुवा अदिण्णादाणं ।
११५८ अभिक्कत च खलु वयं संपेहाए । २।५ अच्चेइ जाइ-मरणस्स" ५।१२२ अदुवा अदिन्नमाइयंति ।
८४ अभिभूय अदक्खू
५।१११ अच्चेइ लोयसंजोयं।
२।१६९ अदुवा आयार-गोयरमाइक्खे । ८।२६ अभिसमेच्चा पंडिए"
६.९८ अट्टमेतं पेहाए । २११३८ अदुवा आसंसाए।
२।४५ अमरायइ महासड्ढी ।
२११३७ अट्टा पया माणव !.... ५१८ अदुवा एगसाडे ।
अरई आउट्टे से मेहावी। २।२७ अट्टा वि संता अदुआ पमत्ता। ४।१४ अदुवा एगसाडे ।
८७० अरूवी सत्ता।
५।१३८ अट्टे लोए परिजुष्णे. ११३ अदुवा गुत्ती गोयरस्स।
अलं कुसलस्स पमाएणं।
२१९५ अट्टे से बहुदुक्खे ६।१८ अदुवा गुत्ती वओगोयरस्स त्ति बेमि । ८।१०
अलं तवेएहि ।
६२१ अणगारा मोत्ति एगे पवयमाणा। ११८ अदुवा तत्थ परक्कमंतं"
अलं ते एएहिं ।
२।९८ अणगारा मोत्ति एगे पवयमाणा। १४१ अदवा तत्थ परक्कमंतं" ८.११२
अलं बालस्स संगेणं ।
२।१४५ अणगारा मोत्ति एगे पवयमाणा। १७२ अदुवा तत्थ भेरवा ।
अलाभो त्ति ण सोयए। २१११५ अणगारा मोत्ति एगे पवयमाणा। ११०० अदुवा बायाओ विजंति... ८.५
अवरेण पुव्वं ण"
३२५९ अणगारा मोत्ति एगे पक्यमाणा। १।१२७ अदुवा संतरुत्तरे।
अवि आहारं वोच्छिदेज्जा । ५८३ अणगारा मोत्ति एगे पवयमाणा। १११५१ अपयस्स पयं णत्थि।
अवि उड्ढं ठाणं ठाइज्जा । ५८१
५२१३९ अणण्णपरमं नाणी.. ३१५६ अपरिग्गहा भविस्सामो....
अवि ओमोयरियं कुज्जा।
५८०
२।३१ अणभिक्कंतं च खलु वयं संपेहाए। २।२३ अपरिणाए कंदति ।
अवि गामाणुगाम दूइज्जेज्जा। २११३९
५८२ अणाणाए एगे. ५१०७ अपरिण्णाय-कम्मे खलु अयं पुरिसे.... ११८
अवि चए इत्थीसु मणं । ५८४ अणाणाए पुट्ठा २।२९ अपलिउंचमाणे गामंतरेसु ।
अवि णिब्बलासए ।
५७९ अणाणाए मुणिणो पडिलेहति । २३२ अपलिउंचमाणे गामंतरेसु । ८६६
अवि य इणे अणादियमाणे। २।१७५ अणारियवयणमेयं । ४१२१ अपलिउंचमाणे गामंतरेसु । ८८९
अवि से हासमासज्ज"
३१३२ अणुपविसित्ता गाम ८।१०६ अपलीयमाणे दढे।
अस्सिं चेयं पवुच्चति.. अणुपविसित्ता गाम.... ८।१२६ अप्पं च खलु आउं....
२४ अस्सिं लोए पव्वहिए ।
१।१४ अणुपुब्वेण अणहियासेमाणा... ६.३२ अप्पमत्तो कामेहि....
३।१६ अहं च खलु तेण''
८.१२० अणुवीइ भिक्खु. १।१०४ अप्पेगे पायमन्भे, अप्पेगे पायमच्छ। १२२९ अहं वावि तेण...
८.१२१ अणुसंवेयणमप्पाणेणं... ६।१०३ अप्पेगे पायमन्भे, अप्पेगे पायमच्छे । १२५२ अह पास तेहि-तेहिं" अणे गचित्ते खलु अयं पुरिसे... ३४२ अप्पेगे पायमन्भे, अप्पेगे पायमच्छे। श८३ अह पुण एवं जाणेज्जा"
८.५०
६६१
८.५१
८४७
६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org