________________
आचारांगभाष्यम् भाष्यम् ५-अथवा ते वाचः वियूञ्जन्ति । 'वि' अथवा वे परस्पर विरोधी वादों का प्रतिपादन करते हैं । 'वि' उपसर्गपदेन इति सूचितम्-परस्परविरुद्धा विविधा वा उपसर्ग से यह सूचित है--- परस्पर विरुद्ध या विविध वाद का प्रयोग वाचो युञ्जन्ति, तद्यथा
करते हैं, जैसेअस्ति लोकः-अस्ति लोकस्य वास्तविकत्वमिति लोक है-इसका तात्पर्य है कि लोक की वास्तविकता है। तात्पर्यम् । नास्ति लोकः--मायेन्द्रजालस्वप्नकल्पोयं लोक इति लोक नहीं है-इसका तात्पर्य है कि लोक माया, इन्द्रजाल
लोक तात्पर्यम्।
और स्वप्न के सदृश है। ___ ध्रुवो लोकः--कूटस्थनित्य इति यावत् । अथवा लोक ध्रुव है-लोक कूटस्थनित्य है। अथवा आदित्य-मंडल आदित्यः अवस्थितः ।
स्थिर है। __ अध्रुवः लोक:-क्षणे क्षणे परिवर्तते असौ इति लोक अध्रुव है-इसका तात्पर्य है कि लोक क्षण-क्षण में तात्पर्यम् ।' अथवा आदित्यः अनवस्थितः।
परिवर्तित होता रहता है। अथवा आदित्य-मण्डल चल है। सादिको लोक:-केनचित् परमेश्वरेण सष्ट इति लोक सादि है-लोक किसी परमेश्वर की सृष्टि है। यावत् । अनादिको लोक:--असृष्ट इति यावत् ।
लोक अनादि है-वह किसी के द्वारा सृष्ट नहीं है। वह
असृष्ट है। येषां सादिको लोकस्तेषां स सपर्यवसितः । येषा- जिन दार्शनिकों के मत में लोक 'सादि' है, उनके मत से वह मनादिकस्तेषां स अपर्यवसितः। एवं सुकृतदुष्कृतयोः, 'सान्त' है । जिन दार्शनिकों के मत में लोक अनादि है, उनके मत से कल्याणपापयोः, साध्वसाध्वोः, सिद्धयसिद्धयोः, निरया- वह अनन्त है। इसी प्रकार सुकृत-दुष्कृत, कल्याण-पाप, साधु-असाधु, निरययोविषयेऽपि नानाविधा वाचो विद्यन्ते ।
सिद्धि-असिद्धि, नरक-अनरक आदि के विषय में भी नानाविध वाद
प्रचलित हैं। १. (क) आचारांग चूर्णि, पृष्ठ २५२ : वायाओवि एगे विविहं
जहा अणवदग्गोऽयं भिक्षवः संसारो। गँजति णाम विणासितं बुच्चति, पुवुत्तरं विरुद्ध ५. आचारांग चूणि, पृष्ठ २५३ : परिमाणओ वा एगेसि
भासित्तातो य विणासेंति, विजुजति णाम विणासंति । पज्जवसिओ तंजहा- सत्त दीवा, सक्काणं सपज्जवसाणो (ख) आचारांग वृत्ति, पत्र २४१ : वाचो विविध-नाना
अपज्जवसणो वा इति अवाद्यं । प्रकारा युञ्जन्ति ।
६. चूर्णी वृत्तौ च विभिन्नदार्शनिकानामुल्लेखो लभ्यते२. चूणौ अवस्थितः सूर्यः इति प्राचीनमतमुद्धृतम्-तं जहा
चार्वाका आहुः-नास्ति लोको मायेन्द्रजालस्वप्नकल्पलोगो किर वामतो, केसिंचि णिच्चं भवति, आदिच्चे
मेवैतत्सर्वम् (आचारांग वृत्ति प० २४१)। अवट्रियमेव तं आदिच्चमंडलं, अवद्रियमेव तं आविच्चमंडलं
गत्थि लोएत्ति वेइतूलिया पडिवण्णा, तंजहा-गंधब्वदूरत्ताओ जे पुब्वं पासंति तेसि आइच्चोदयो, मंडलहिट्ठियाणं नगरतुल्लं माताकारगहेतुपच्चयसामग्गिएहिं भावेहि अभावा, मझण्हे, जे उ दूरातिक्कंता ण पस्संति तेसि अत्यमिओ,
एवमादिहेहिं पत्थि लोगो पडिवज्जंति इति । तहा य धुवे लोगो। (आचारांग चूणि, पृष्ठ २५२)
(आचारांग चूणि, पृष्ठ २५२) वृत्तावपि–यदि वा 'अघ्र वः' चलः, तथाहि भूगोलः __ धुवेति संख्या बुच्चंति, धुवो लोगो वायंति वुच्चति, केषाञ्चिन्मतेन नित्यं चलन्नेवास्ते, आदित्यस्तु व्यवस्थित
सत्कार्यकारणत्वात्तेसि, ण किंचि उपज्जति विणस्सति वा, एव, तत्रादित्यमण्डलं दूरत्वाचे पूर्वतः पश्यन्ति तेषामादि
'असदकरणाउपादानग्रहणात्सर्वसम्भवाभावात् । त्योदयः, आदित्यमण्डलाधोव्यवस्थितानां मध्याह्नः, ये तु
शक्यस्य शक्यकरणात् कारणभावाच्च सत्कार्य ॥' दूरातिक्रांतत्वान्न पश्यन्ति तेषामस्तमित इति ।
- (आचारांग चूणि, पृष्ठ २५२) (आचारांग वृत्ति, पत्र २४१)
सांख्यादय आहुः-'ध्रुवो' नित्यो लोकः, आविर्भाव३. आचारांग चूणि, पृष्ठ २५२ : अन्ने सादियं सह आदीये
तिरोभावमात्रत्वावुत्पादविनाशयोः, असतोऽनुत्पादात् सादीयं, इस्सरेण अन्नतरेण वा सिट्ठो, से इति से तु
सतश्चाविनाशात् (आचारांग वृत्ति, पत्र २४१)। किंचिकालं भवित्ता वलयकाले पुणो ण भवति अतो सादीयो,
शाक्यावयस्स्वाहुः-अध वो लोकोऽनित्यः, प्रतिक्षणं भणति-दिग्वं वरिससहस्सं सुयति, दिव्वं वरिससहस्सं विशरारुस्वभावत्वात् विनाशहेतोरभावात् नित्यस्य च जागरति।
क्रमयोगपद्याभ्यामर्थक्रियायामसामर्थ्यात् ४. वही, पृष्ठ २५२ : अणादीयो तच्चण्णिया पावं भणंति,
(आचारांग वृत्ति, पत्र २४१)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org