________________
अ० ६. धुत, उ० ५. सूत्र १०१-१०३
३४१ भाष्यम् १०२-केषु कीदक्षं धर्म प्रतिपादयेत् इत्युच्यते मुनि किन व्यक्तियों में किस प्रकार के धर्म का प्रतिपादन करे, सूत्रकारेण। ये धर्म शुश्रूषवः सन्ति ते धर्माचरणं यह सूत्रकार बता रहे हैं। जो पुरुष धर्म सुनने के इच्छुक हैं, वे प्रति उत्थिता भवेयुः अनुत्थिता वा, तेषु धर्मकथी धर्मं धर्म के आचरण के प्रति उत्थित हों या अनुत्थित, उनको धर्मकथी धर्म प्रवेदयेत् ।
बताए। इदानीं धर्मस्य स्वरूपमुच्यते-शान्ति:- अहिंसा', अव धर्म का स्वरूप बताया जा रहा है शांति ---अहिंसा, विरतिः-आस्रवाद् विरमणम्', उपशम:-क्रोधादीना- विरति-आस्रवों से विरमण, उपशम-क्रोध आदि कषायों का मुपशमनम्, निर्वाणम्-सहज आनन्दः चित्तस्य उपशमन, निर्वाण-सहज आनन्द अथवा चित्त की स्थिरता, शौचस्थय वा', शौचम्-अलोभः, आर्जवम्- अलोभ, आर्जव-अमाया, मार्दव-अहंकार-विवेक, लाघव-वस्त्र अमाया', मार्दवम्-अहङ्कारविवेकः', लाघवम्- आदि उपकरणों की अल्पता, अनतिवृत्तिक-ज्ञान आदि का अनतिक्रमण वस्त्राद्युपकरणानामल्पता', अनतिवृत्तिकम् -ज्ञाना- अथवा अहिंसा-यह धर्म का स्वरूप है। दीनां अनतिक्रमणं अहिंसा वा।
१०३. सव्वेसि पाणाणं सव्वेसि भूयाणं सव्वेसि जीवाणं सव्वेसि सत्ताणं अणुवीइ भिक्खू धम्ममाइक्खेज्जा।
सं०--सर्वेषां प्राणानां सर्वेषां भूतानां सर्वेषां जीवानां सर्वेषां सत्त्वानां अनुवीचि भिक्षुः धर्ममाचक्षीत । भिक्षु सब प्राणी, भूत, जीव और सत्त्वों के सामने विवेकपूर्वक धर्म की व्याख्या करे।
भाष्यम् १०३-धर्मकथी भिक्षुः सर्वेषां प्राणादीनां धर्मकथा करने वाला भिक्षु सभी प्राणियों के लिए अनुवीचिअनुवीचि धर्म आचक्षीत ।
विवेकपूर्वक धर्म की व्याख्या करे। अनुवीचि-विवेकपूर्वक चिन्तनपूर्वकं वा।
अनुवीचि का अर्थ है--विवेकपूर्वक अथवा चिन्तनपूर्वक ।
१. आचारांग चूणि, पृष्ठ २३७ : समणं संति, जं भणितं
अहिंसा, लोगेवि वत्तारो भवंति-संतिकम्म कीरंतु, यदुक्तंभवति-आरोग्गं अव्वाबाहं । २. (क) आचारांग चूणि, पृष्ठ २३७ : विरतिगहणा सेसाणि
वयाणि गहियाणि । (ख) आचारांग वृत्ति, पत्र २३२-३३ : अनेन च मृषा
वादादिशेषव्रतसंग्रहः। ३. आचारांग चूणि, पृष्ठ २३७ : उवसमगहणा उत्तरगुणाण गहणं, तं जहा --कोहोवसमं लोभोवसम, अणुवसंतकसायाणं च पटवयराइसमाणेणं इहलोगपरलोगदोसे कधेति, इहलोगे उजाइ तिव्वकसाओ परलोगे णरगादि विभासा। ४. (क) आचारांग चूणि, पृष्ठ २३७ : णिवुति णिवाणं, तं
च उवसमा भवति, इह परत्थ य, इह सीतिभूतो परिनिव्वुडोटव, तहा 'तणसंथारणिवण्णो परलोगे वि
मोक्खो, तं जहा-कंमविवेगो असरीरया य। (ख) आचारांग वृत्ति, पत्र २३२ : निवृत्तिः निर्वाणं मूल
गुणोत्तरगुणयोरहिकामुष्मिकफलभूतम् । (ग) देखें-उत्तरायणाणि, ३११२ का टिप्पण। । ५. (क) आचारांग चूणि, पृष्ठ २३७ : सोयवितं सोयं, दवे
भावे य, दवे पडादीणं भावे अलुद्धता, लोगेवि वत्तारो भवंति-सुतिउ सो, णवि सो उक्कोडं लंचं वा गिण्हेति ।
(ख) आचारांग वृत्ति, पत्र २३२ : शौचं सर्वोपाधिशुचित्वं
निर्वाच्यव्रतधारणम् । ६. (क) आचारांग चूणि, पृष्ठ २३७ : आज्जवा जातं
अज्जवितं - अमाता। (ख) आचारांग वृत्ति, पत्र २३२ : आर्जवं मायावता
परित्यागात् । ७. (क) आचारांग चूणि, पृष्ठ २३७ : मद्दवाज्जातं मद्दवितं । (ख) आचारांग वृत्ति, पत्र २३२ : मार्दवं मानस्तब्धता
परित्यागात् । ८. (क) आचारांग चूणि, पृष्ठ २३७ : लाघवाज्जातं लाघ
वितं, जं भणितं-अकोहत्तं । (ख) आचारांग वृत्ति, पत्र २३२ : लाघवं सबाह्याभ्यन्तर
ग्रन्थपरित्यागात् । ९. (क) आचारांग चूणि, पृष्ठ २३८ : अणतिवातियं नाणा
दीणि जहा ण अतिवयति तहा कहेति, अहवा अतिपतणं अतिपातो, कि अतिवातेति ?, आयु सरीरं
इंदियं बलं पाणातिवातो, ण अतिवातेति अणति- वातियं। (ख) आचारांग वृत्ति, पत्र २३२ : अनतिपत्य यथावस्थित
वस्त्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org