SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ अ० ६. धुत, उ० ३. सूत्र ६६-६७ ३२७ ६६. एवं तेसि महावीराणं चिरराइं पुवाई वासाणि रीयमाणाणं दवियाणं पास अहियासियं । सं०-एवं तेषां महावीराणां चिररात्रं पूर्वाणि वर्षाणि रीयमाणानां द्रव्याणां पश्य अधिसोढम् । जीवन के पूर्व भाग में दीक्षित होकर जीवन-पर्यन्त संयम में चलने वाले, चारित्र-सम्पन्न और पराक्रमी साधुओं ने इस प्रकार जो सहन किया, उसे तू देख । भाष्यम् ६६ -एतद् अचेलत्वं नाशक्यानुष्ठानं इति 'यह अचेलत्व की साधना अशक्य अनुष्ठान नहीं है'-यह दर्शयति सूत्रकारः । एवमिति अचेलतया पर्युषिताः सन्ति प्रतिपादित कर रहे हैं सूत्रकार - महावीराः द्रव्याः-रागद्वेषविजयिनः तथा चिररात्रं- जो जीवन के पूर्व भाग-प्रथम वय अथवा द्वितीय वय में यावज्जीवं, पूर्वाणि वर्षाणि रीयमाणाः प्रथमे द्वितीये प्रव्रजित होकर जीवन पर्यन्त अचेल अवस्था में साधना करने वाले वा वयसि प्रवजिताः, तैः यद् यद् शीतस्पर्शादिकष्टं महापराक्रमी और राग-द्वेष पर विजय पाने वाले उन साधकों ने जिनअधिसोढं तत् त्वं पश्य । जिन शीतस्पर्श आदि कष्टों को सहन किया है, उसे तू देख । ६७. आगयपण्णाणाणं किसा बाहा भवंति, पयणुए य मंससोणिए । सं०-आगतप्रज्ञानानां कृशाः बाहवो भवन्ति, प्रतनुकं च मांसशोणितम् । प्रज्ञा-प्राप्त मुनियों की भुजाएं कृश होती हैं, मांस और रक्त भी अल्प होते हैं। भाष्यम् ६७–आगतम्'–परोपदेशात् श्रुतं उपलब्धं आगत का अर्थ है-दूसरे के उपदेश से सुना हुआ अथवा वा । प्रज्ञानम्-प्रकर्षमुपनीतं ज्ञानं, प्रातिभं वा । चूर्णि- उपलब्ध किया हुआ। प्रज्ञान का अर्थ है- प्रकर्ष को प्राप्त ज्ञान अथवा कारस्य अभिमते एतत् प्रज्ञानं आभिनिबोधिकान्त- प्रातिभज्ञान । चूर्णिकार के अनुसार इस प्रज्ञान का समावेश आभिर्गतमेव, न तु आत्मप्रत्यक्षम् । एवं तेषां आगतप्रज्ञानानां निबोधिक ज्ञान-मतिज्ञान के अन्तर्गत होता है । यह आत्म-प्रत्यक्ष अभिनवज्ञानं गलतां पूर्वगहीतं परिवर्तयतां नित्यं ज्ञान नहीं है। इस प्रकार उन प्रज्ञाप्राप्त तथा अभिनव ज्ञान को स्वाध्यायध्यानप्रयोगेण अन्येन तपसा वा आत्मानं उपलब्ध करते हुए, पूर्व गृहीत ज्ञान की पुनरावृत्ति करते हुए तथा भावयतां भुजाः कृशा भवन्ति, मांसशोणितमपि च प्रतिदिन स्वाध्याय और ध्यान के प्रयोगों से तथा अन्यान्य तपस्याओं प्रतनु भवति । भुजयोः कृशत्वं शरीरस्य कृशत्वं से अपनी आत्मा को भावित करते हुए उन मुनियों की भुजाएं कृश सूचयति । होती हैं तथा मांस और शोणित भी अल्प होता है । भुजाओं की कृशता शरीर की कृशता की ओर संकेत करती है। १. आचारांग वृत्ति, पत्र २२२ : एतच्च नाशक्यानुष्ठानं पच्चक्खणाणाणि आयसमुत्थाणि पसत्थेहि अन्नवसाणेहि ज्वरहरतक्षकचूडालङ्काररत्नोपदेशवद् भवतः केवलमुपन्य लेस्साहिं विसुज्ममाणाहिं उप्पज्जति । स्यते, अपि त्वन्यर्बहुभिश्चिरकालमासेवितमित्येतद्दर्शयितु ६७६ सूत्रस्य चूर्णी (पृष्ठ २२७-२२८) प्रज्ञानस्य माह। विषये किञ्चिद् विशिष्टं प्रतिपादितमस्ति-साहु आदितो २. चूणौं पूर्वपदं पारिभाषिकत्वेन व्याख्यातमस्ति -पुब्वाइं वा गाणं पण्णाणं, तं आयरियं पइ लम्मति, अहवा वासाइं पुव्वाइं पुवाउएहि, मणुस्सेसु आसि पुरुवाउया पण्णाणं बुद्धिमितिकाउं आभिणिबोहियं गहितं, जहा तहा मणुस्सा, जाव सीतलो ताव आसी, भणियं च--'एगं च जं भणितं पटुता, मइपुथ्वगं च सुत्तमितिकाउं तवंतग्गतमेव, सयसहस्सं पुव्वाणं आसि सीयलजिणस्स' तेणारेण वाससय तत्थ सुयलं भा णियमा मतिलंभो, सुतलभं केति भयंति, सहस्साउया, भणियं च - 'एगं च सयसहस्सं संतिस्सवि तत्थ समगुत्थावि मती भवति जहा सुविणंतिगी, जाइस्सरणं आउयं जिणवरस्सा' तेणारेण सहस्साउगा जाव अरिट्ठवर सुहमअणुचितणं कप्पकिरियमादि, अवसेसणाणाणि आयनेमी, दोसु जिणेसु वाससयाउया। समुत्थाणि चेव। (आचारांग चूणि, पृष्ठ २२०) ५. (क) आचारांग चूणि, पृष्ठ २२१:तं एवं तेसि तं आगमं ३. आचारांग चूणि, पृष्ठ २२१ : आगतं-उवलद्धं भिसं णाणं आगमेंताणं पुग्वगहियं वा गुणंताणं णिच्चसज्माओवपण्णाणं, परोवदेसाओ सुयं तेणं आगतं, आगमितं गुणियं ओगाओ अन्नेण ३ अमितरेण बाहिरेण वा तवेण च एगट्ठा। अप्पाणं भाताणं किसा बाहा भवति 'एगग्गहणे ४. आचारांग चूणि, पृष्ठ २२१ : आभिणिबोहियं तग्गयमेव, तज्जाइयगहण' मितिका अन्नपि सरीरं किसीभवति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002552
Book TitleAcharangabhasyam
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1994
Total Pages590
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Research, & agam_acharang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy