________________
३०३
७. गर्भाधान के दोष के कारण हाथ या पैर की विकलता ।
अ० ६. धुत, उ०१. सूत्र ८ (७) कुणि:-गर्भाधानदोषाद् हृस्वैकपादो न्यूनैक
पाणिर्वा। (८) कुब्जः-कुब्जकः । (९) उदरी-उदररोगाक्रान्तः। (१०) मूक:--अवाक् । (११) शूनिक:-श्वयथुग्रस्तः । (१२) ग्रासिनी-भस्मकव्याधिग्रस्तः । (१३) वेपकी-कम्पनरोगग्रस्तः । (१४) पीठसपी-पादरोगाक्रान्तः । (१५) श्लीपदम् -पादादौ काठिन्यम् । (१६) मधुमेहनी' बस्तिरोगाक्रान्तः । १. आचारांग वृत्ति, पत्र २१३ : कुब्जं पृष्ठादावस्यास्तीति कुन्जी, मातापितृशोणितशुक्रदोषेण गर्भस्थदोषोभवाः कुब्जवामनकादयो दोषा भवन्तीति, उक्तं च
गर्ने वातप्रकोपेन, दोहदे वाऽपमानिते ।
भवेत् कुब्जः कुणिः पंगुर्भूको मन्मन एव वा ॥ २. (क) आचारांग वृत्ति, पत्र २१३ : ते चामी भेदाःपृथक् समस्तैरपि चानिलाद्य,
प्लीहोदरं बद्धगुदं तथैव । आगंतुकं सप्तममष्टमं तु,
जलोदरं चेति भवन्ति तानि ॥ (ख) माधवनिदान, उदररोगनिदान, श्लोक ४ :
पृथग्दोषः समस्तैश्च, प्लोहबद्धक्षतोवः ।
सम्भवन्त्युवराण्यष्टौ, तेषां लिङ्ग पृथक् शृणु ॥ ३. आचारांग वृत्ति, पत्र २१३ : मूकं मन्मनभाषिणं वा, गर्भवोषादेव जातं तदुत्तरकालं च, पञ्चषष्टिर्मुखे रोगाः सप्तस्वायतनेषु जायन्ते, तत्रायतनानि ओष्ठौ वन्तमूलानि बन्ता जिह्वा तालु कण्ठः सर्वाणि चेति, तत्राष्टावोष्ठयोः पञ्चदश दन्तमूलेषु अष्टो दन्तेषु, पञ्च जिह्वायां, नव तालुनि, सप्तदश कण्ठे, त्रयः सर्वेष्वायतनेष्विति । ४. (क) आचारांग वृत्ति, पत्र २१३ : शूनत्वं-श्वयथर्वात
पित्तश्लेष्मसन्निपातरक्ताभिधातजोऽयं षोति, उक्त चशोकः स्यात् षड्विधो घोरो, दोषेरुत्सेधलक्षणः।
व्यस्तः समस्तैश्चापीह, तया रक्ताभिघातजः॥ (ख) द्रष्टव्यम् -माधवनिदान, शोथनिदानप्रकरणम्,
श्लोक २। ५. (क) आचारांग चूणि, पृष्ठ २०२ : गिलासिणी अग्गीउ
वाही। आचारांग वृत्ति, पत्र २१३ : गिलासणि ति भस्मको व्याधिः स च वातपित्तोत्कटतया श्लेष्मन्यूनतयोपजायत इति ।
८. कुबड़ेपन से ग्रस्त । ९. उदर रोग से आक्रान्त । १०. मूकता से ग्रस्त । ११. सूजन से ग्रस्त । १२. भस्मक व्याधि से ग्रस्त । १३. कम्पन रोग से ग्रस्त । १४. पीठसपी-पंगुता से ग्रस्त । १५. श्लीपद-हाथीपगा रोग से ग्रस्त । १६. मधुमेह रोग से ग्रस्त । ६. आचारांग वृत्ति, पत्र २१३ : वेवई ति वातसमुत्थः शरीरावयवानां कम्प इति, उक्त च---
प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति ।
कलापखजं तं विद्यान्मुक्तसन्धिनिबन्धनम् ॥ ७. (क) आचारांग चूणि, २०३ : पीढसप्पी हत्थेहि कट्टे
घेत्तुं चकमंती। (ख) आचारांग वृत्ति, पत्र २१३ : पीढप्पि च त्ति
जन्तुगंर्भदोषात् पीठसप्पित्वेनोत्पद्यते, जातो वा कर्मदोषाद् भवति, स किल पाणिगृहीतकाष्ठः
प्रसर्पतीति । ८.(क) आचारांग चूणि, २०३ : सिलवती पादा सिली
भवंति। (ख) आचारांग वृत्ति, पत्र २१३ : सिलिवयं ति श्लीपर्व
-पादादौ काठिन्यं, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधः प्रपन्ना वंक्षोरुजङ धास्ववतिष्ठमानाः कालान्तरेण पावमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छ्लीपदमित्याचक्षतेपुराणोदकभूमिष्ठाः, सर्वर्तुषु च शीतलाः। ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ।। पादयोहंस्तयोश्चापि, श्लीपदं जायते नृणाम् ।
कर्णोष्ठनाशास्वपि च, केचिदिच्छन्ति तद्विवः।। (ग) द्रष्टव्यम्-माधवनिदान, श्लीपवरोगनिदान
प्रकरणम् । ९. (क) आचारांग चूणि, पृष्ठ २०२ : मधुमेहणी
वत्थिरोगो। (ख) आचारांग वृत्ति, पत्र २१३ : महुमेहणि ति मधुमेहो
वस्तिरोगः स विद्यते यस्यासो मधुमेही, मधुतुल्यप्रस्राववानित्यर्थः, तत्र प्रमेहाणां विंशतिवाः, तत्रास्यासाध्यत्वेनोपन्यासः, तत्र सर्व एवं प्रमेहा प्रायशः सर्वदोषोत्थास्तथापि वाताव पुत्कट भेवाव विशतिर्मंदा भवन्ति, तत्र कफाद् दश, षट् पित्तात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org