________________
अ० ५. लोकसार, उ० ४. सूत्र ७०-७३ ।
२६९ तद् अल्पस्थितिकत्वेन वर्तमानजन्मन्येव क्षीणं भवति ।' स्थिति वाला होने के कारण उसी भव-जन्म में क्षीण हो जाता है। ७३. जं आउट्रिकयं कम्म, तं परिणाए विवेगमेति ।
सं०-यद् आकुट्टीकृतं कर्म तत्परिज्ञया विवेकमेति । अविधिपूर्वक प्रवृत्ति करते हुए जो कर्म-बन्ध होता है, उसका विलय परिक्षा के द्वारा होता है।
भाष्यम् ७३-आवृत्तिः-अभिमुखता अथवा 'आउट्टी' अर्थात् आवृत्ति या आकुट्टी। आवृत्ति का अर्थ हैआकुट्टी-पीडासंकल्पः । तया कृतं कर्म आवृत्तिकृतं अभिमुखता अथवा आकुट्टी का अर्थ है-पीडा का संकल्प । आउट्टीपूर्वक अथवा आकुट्टीकृतं कर्म उच्यते। प्रमत्तसंयतेः यत् किया हुआ कर्म आवृत्ति अथवा आकुट्टीकृत कर्म कहलाता है। प्रमत्त आकुद्रीकृतं कर्म तत परिज्ञया प्रायश्चित्तन वा विवेक--- संयत अनगार के आकुटीकृत कर्म का विवेक-विलय परिज्ञा अथवा अभावं प्राप्नोति ।
प्रायश्चित्त के द्वारा होता है। १. भाष्ये कर्मबन्धस्थितेः विवेचनं चूणिमनुसृत्य कृतमस्ति ।
'अपयत्ता वा चरिया सयणासणठाणचंकमावीसु । अन्तर्मुहर्तस्थितिको बन्धः सांपरायिको भवति । वृत्ताख्या समणस्स सम्वकाले हिंसा सा संतत्तियत्ति मदा ॥' चूणिव्याख्यात् भिन्ना वर्तते-'शैलेश्यवस्थायां मशकादीनां मरद व जीयदु जीवो अयदाचारस्स णिच्छिवा हिंसा। कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगा
पयवस्स पत्थि बंधो हिंसामेत्तेण समिबस्स ॥' भावान्नास्ति बन्धा, उपशांतक्षीणमोहसयोगिकेवलिनां
(प्रवचनसार ३३१६, १७) स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेजघन्य
प्रस्तुतागमे गुणसमितस्य कायसंस्पर्शजनितप्राणिवधे यः तोऽन्तर्मुहर्तमुत्कृष्टतश्चान्तःकोटोकोटीस्थितिरिति, प्रमत्तस्य कर्मबन्धो निविष्टः स ऐहिक भवानुबन्धी प्रतिपादितः । एतेन त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य क्वचित् पाण्याद्यवयवसंस्पर्शात्
ज्ञायते असो कर्मबन्धः सरागसंयति उपलक्ष्य एवं प्रतिप्राण्युपतापनादौ जघन्यतः कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव
पावितः । चूर्णी वृत्तौ च वीतरागस्य चर्चा प्रसंगवशतः एव विशेषिततरः। (वृत्ति, पत्र १९७)
कृता इति संभाव्यते । चूर्णी 'जो अप्पमत्तो उबद्दवेति तस्स भगवत्यां मावितात्मनः ईर्यासमिती सोपयोगं गच्छतः
जहन्नेणं अंतोमुहत्तं उक्कोसेणं अट्ठ मुहत्ता, जो पुण पमत्तो पावस्पर्शन कश्चिद् प्राणी म्रियते तदा तस्य द्विसामयिकः
ण य आउट्टियाए तस्स जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अट्ठ ईर्यापथिको बन्धो भवति -'अणगारस्स णं भंते ! भावि
संवच्छराई, (पृष्ठ १८४, १८५)-इति उल्लेखो दृश्यते। यप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स वृत्तौ अप्रमत्ततया गच्छतः गुणसमितस्य कृते एष विधिः पायस्स अहे कुक्कुडपोते वा वट्टापोते वा कुलिंगच्छाए वा
मुख्यत्वेन उद्दिष्ट:-'गुणसमितस्य गुणयुक्तस्य अप्रमत्ततया परियावज्जेज्जा, तस्स णं भंते ! किं इरियावहिया किरिया
यतेः रीयमाणस्य' (पत्र १९६)। कज्जइ ? संपराइया किरिया कज्जइ?
भगवत्या भावितात्माऽनगारापेक्षया ऐपिथिकः बन्धः गोयमा ! अणगारस्स णं भावियप्पणो पुरओ दुहओ निर्दिष्टः। जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कुडपोते
उत्तरतिप्रन्थेसु बन्धस्य सर्वथा निषेधः अशुभकर्मबन्धं वा बट्टापोते वा कुलिंगच्छाए वा परियावज्जेज्जा, तस्स णं
लक्यीकृत्य कृतः इति प्रतीयते । इरियावहिया किरिया कज्जइ, नो संपराइया किरिया
अस्मिन् प्रकरणे श्रीमज्जयाचार्यकृता भगवतिव्याख्याऽपि
अध्येतव्या । कज्जइ।' (भगवई १८१५९)
द्रष्टव्यम्-भगवती-जोड़, शतक १८, ढाल ३८२, गाथा ओघनिर्यक्तौ अप्रमत्तसंयतेः जातेऽपि प्राणिवधे बन्धस्य
१-७७ । सर्वथा निषेधः कृतोऽस्ति
२. (क) आचारांग चूणि, पृष्ठ १८५ : जो पुण आउट्टियाए 'उच्चालियंमि पाए ईरियासमियस्स संकमट्ठाए।
पाणे उद्दवेति तवो वा छेवे वा। वावज्जेज्ज कुलिंगी मरिज्जतं जोगमासज्ज ।।'
(ख) आचारांग वृत्ति, पत्र १९७ : यत्तु पुनः कर्माकुट्टया 'न य तस्स तन्निमित्तो बंधो सुहमोवि देसिओ समए ।
कृतम्-आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्वन अणवज्जो उ पओगेण सव्वभावेण सो तम्हा ॥'
विहितं तत्परिज्ञाय ज्ञपरिजया "विवेकमेति' विविच्यते (ओपनियुक्ति, गाथा ७४८,७४९)
अनेनेति विवेकः-प्रायश्चित्तं दशविधं तस्यान्यतरं कुन्कुन्दस्वामिनाऽपि समितस्य हिंसामात्रेण बन्धो
भेदमुपंति, तद्विवेकं वा-अभावाख्यमुपंति, नास्तीति प्रतिपादितम्
तत्करोति येन कर्मणोऽभावो भवति ।।
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org