________________
९०
कुसुमनिभः आकाशकुसुमतुल्यः स मिथ्यारूपो भवतीत्यर्थः । ततोऽमंदचिदानंदोत्थनिरूपम सुखामृतरसं पिपासुना विशुद्धे स्वात्मनि सावधानीभूय स्थातव्यं इति मनःसंयमनम् ॥ ७६ ॥
आराधना सारः
शून्यध्यानप्रविष्टः क्षपकः कीदृगवस्थो भवतीत्याह ;
सुण्णज्झाणपट्ठो जोई ससहावसुक्खसंपण्णो । परमाणंदे थक्को भरियावत्थो फुडं हवइ ॥ ७७ ॥ शून्यध्यानप्रविष्टो योगी स्वसद्भावसौख्यसंपन्नः । परमानंदे स्थितो भृतावस्थः स्फुटं भवति || ७७ ||
जोई योगी क्षपको भृतावस्थो भवति । कीदृशो योगी । सुण्णज्झाणपइडो शून्यध्यानप्रविष्टः शून्यं च ध्यानं च शून्यध्यानं निर्विकल्पसमाधिलक्षणं तत्र प्रविष्टः स्थितः शून्यध्यानप्रविष्टः निर्विकल्पसमाध्याविष्टः । यत्र च -
जायंते विरसा रसा विघटते गोष्टी कथाकौतुकं
शीर्यते विषयास्तथा विरमति प्रीतिः शरीरेपि च । जोषं वागपि धारयत्यविरतानंदात्मनः स्वात्मनश्चिंतायामपि यातुमिच्छति मनो दोषैः समं पंचताम् ॥
तच्छून्यध्यानमिह गृह्यते । पुनः कीदृशो योगी । ससहावसुक्खसंपण्णो स्वसद्भावसौख्यसंपन्नः स्वस्य परमात्मनो यः सद्भावोऽनंतज्ञानपरमानंदादिलक्षणः स्वसद्भावस्तदुत्थं यत्सौख्यं स्वसद्भावसौख्यं तेन संपन्नः संयुक्तः स्वसद्भावसौख्यसंपन्नः । कीदृशो योगी । परमाणंदे थक्को परमानंदे स्थितः परमश्चासावानंदश्च परमानंदस्तस्मिन् परमानंदे स्थितः विशुद्धतरपरब्रह्माराधनोद्भूतस्फीतानंदामृतरसतृप्त इत्यर्थः । अत एव क्षपकः भरियावत्थो फुडं हवइ पूर्णकलशवत् भृतावस्थः अविनश्वरनिरुपमानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org