________________
टीकासहितः ।
६१
तदहमपि त्वत्पादप्रसादेन त्वमिव ज्ञानी बुभूषामि । मुनिरपि तं सूर्यमित्रमासन्नभव्यं विज्ञाय व्याजहार । भो अहमिव यदि त्वं दिगंबरः स्याः तदा ज्ञानी भवेः । सोपि “ दिगंबरो भूत्वा कलां गृहीत्वा पुनः स्वगृहं यास्यामीति विचार्य " जगाद | स्वामिन्मां दीक्षादानेन लघु प्रसादय । मुनिनापि स तपश्वरणं ग्राहितः । सोपि श्रुतपदानि पठन् सद्यः सम्यग्दृष्टिः दृढव्रतश्वाभूत् । यदुक्तं—
शास्त्राग्नौ मणिवद्भव्यो विशुद्ध भाति निर्वृतः । अंगारवत् बलो दीप्तोऽमली वा भस्मना भवेत् ॥
गुरुमापृच्छ्य तीव्रतपश्चरणं चरन् कौशांबीनगरीं गतवान् । तत्र कांश्चिदुपवासान् कृत्वा पारणार्थमग्निभूतिमरुद्भूतिमंदिरं प्रविशन् । अग्निभूतिरपि सप्तगुणसमन्वितः तस्मै मुनये नवकोटिविशुद्धयाहारं दत्तवान् ततो मुनिगृहीताहारस्तद्गृहे क्षणं तस्थिवान् । सर्वैरपि द्विजात्मजैर्यतिर्नमस्कृतः । अग्निभूतिना प्रेरितोपि वायुभूतिर्मुनींद्रं न नमति केवलं जुगुप्सते । पुनरग्निभूतिः प्राह । रे त्वमनेन पाठितः एतादृशं महिमानं च प्रापितस्तत्किमेनं न नौषि । यदुक्तं -
अक्षरस्यापि चैकस्य पदार्थस्य पदस्य च । दातारं विस्मरन् पापी किं पुनर्धर्मदेशिनम् ||
मरुद्धति: ब्रूतेस्म । अनेन दुरात्मनाहं भूमौ शायितः भिक्षान्नेन भोजित: अत्यर्थं क्रेशितः तदेनं वचनेनापि न संभावयामि किं पुनर्नमस्कारेण इति वाणो दोषानेव गृह्णाति । यदुक्तं
गुणानगृह्णान् सुजनो न निर्वृतिं प्रयाति दोषानवदन्न दुर्जनः । चिरंतनाभ्यासनिबंधनेरिता गुणेषु दोषेषु च जायते मतिः ॥
मुनिरपि स्तुतौ निंदायां समधीरग्निभूतिना सह तपोवनं जगाम । अग्निमृतिरपि यत्र लघुरप्याज्ञाभंगमाचरति कथितं न पुनः कुरुते तत्र स्थातुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org