________________
६२
आराधनासारः
नोचितमिति ज्ञातवैराग्यो दीक्षां गृहीतवान् । अथाग्निभृतिपत्न्या वायुभूतिसमीपं निजगदे, रे यत्त्वया मुनिर्न नमस्कृतस्तेनैव निर्विण्णो भवदीयो बांधवो मुक्तगृहबंधनः प्रावाजीत् । रे दुरात्मन् शृंगपुच्छविरहितो द्विपदः पशुस्त्वमेतादृशीं लोकवंदितां पदवी प्रापितः तस्यावमाननां विदधानः कां गति यास्यसि । एवं दूषितो वायुभूतिरुत्थाय तां कोलताप्रहारेणाताडयत् । सा विकटामर्षप्रकर्षान्वितस्वांता निदानमिति बबंध येन क्रमेणाहं त्वया हता तमेव क्रममादिं कृत्वा तैरश्वमप्याश्रित्य त्वां पापिनं भक्षितुमिच्छामि ___ इतश्च वायूभूतिः कष्टीभूत्वा मृतस्तदनु खरीशूकरीकुक्कुर्यादिभवान लब्ध्वा चांडालपुत्री दुर्गधा समजनि । अग्निभूतिमुनिना सा दृष्टा संबोधिता । मकारत्रयनिवृत्तिं कारिता अणुवतं ग्राहिता च । तस्य व्रतस्य माहात्म्येन सा मृत्वा वाह्मणपुत्री नागश्री नामा बभूव । अथ सूर्यमित्राग्निभूतिमुनिभ्यां संबोधिता पाठिता च । सा च विज्ञातश्रुतरहस्या तौ नमस्कृत्य दीक्षां जग्राह । अनेकधा तपश्चरणं कृत्वा प्रांते चतुर्विधाहारपरिहारं च विधाय स्त्रीलिंगं च छित्वा षोडशे स्वर्गेऽच्युतेंद्रोऽजनि । यदुक्तं
यदूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् ।
तत्सर्व तपसा साध्यं तपो हि दुरतिक्रमः ॥ इतश्चावंतीविषये उज्जयिन्यां सोच्युतेंद्रोऽवतीर्य श्रेष्ठितनूजः सुकुमालनामा बभूव । स पूर्वोपार्जितशुभकर्मणा बहुधा राज्यादिकं प्राप्तवान् । यदुक्तं
राज्यं च संपदो भोगाः कुले जन्म सुरूपता।
पाण्डित्यमायुरारोग्यं धर्भस्यैतत्फलं विदुः । अथ तन्मातुलेन गुणाधराचार्येण सुकुमालसदनस्य पश्चिमायां दिशि वर्तमाने क्रीडोयाने समागत्य स्थितं । सुकुमालो मुनिदर्शनेनैव दीक्षा . १ अत्र पाठस्त्रुटितः प्रतीयते तेनाग्रेऽस्य संगतिर्योजयित्वा सम्यक् कृतोत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org