________________
टीकासहितः ।
१३
चेत् । अनादिमिथ्यादृष्टेर्भव्यस्य कर्मोदयापादितकालुष्ये सति । कुतस्तदुपशमः । काललब्ध्यादिनिमित्तवान् । तत्र काललब्धिस्तावत् कर्माविष्ट आत्मभव्यः काले अर्धपुद्गलपरिवर्तना ख्येऽवशिष्टे प्रथमसम्यक्त्वग्रहणस्य योग्यो भवति नाधिके इति । इयमेका काललब्धिः । अपरा काललब्धिः कर्मस्थितिक उत्कृष्टस्थितिकेषु कर्मसु जघन्यस्थितिकेषु प्रथमसम्यक्त्वलाभो न भवति । क्व तर्हि भवति । अंतः कोटाकोटीसागरोपमस्थितिकेषु कर्मसु बंधमापयमानेषु विशुद्धपरिणामवशात् सत्कर्मसु च ततः संख्येयसागरोपमसहस्रोनायामतः कोटीकोटी सागरोपमस्थितौ स्थापितेषु प्रथमसम्यक्त्वयोग्यो भवति । अपरा काललब्धिर्भवापेक्षया, भव्यः पंचेंद्रियः संज्ञी पर्याप्तः सर्वविशुद्धः प्रथमसम्यक्त्वमुत्पादयति | आदिशब्देन जातिस्मरणादि परिगृह्यते, इत्यौपशमिकसम्यक्त्वलक्षणं पूर्णं । अनंतानुबंधिचतुष्कस्य मिथ्यात्वसम्यक्त्वमिथ्यात्वयोश्वोदयक्षयात्तेषामेव सदवस्थारूपोपशमाञ्च सम्यक्त्वस्यैकदेशघातिन उदयात् क्षायोपशमिकं चेति सम्यक्त्वं । तासां पूर्वोक्तानां सप्तानां प्रकृतीनामत्यंतक्षयात् क्षायिकं सम्यक्त्वं । सम्यक्त्वलक्षणं व्याकृत्य कस्यां
तो कति सम्यक्त्वानि भवंति इति सूच्यते । तत्र नरकगतौ सर्वासु पृथिवीषु नारकाणां पर्याप्तकानां क्षायिकं क्षायोपशमिकं चेति सम्यक्त्वद्वयं भवति । प्रथमायां पुनः पर्याप्ता पर्याप्तकानां क्षायिकं क्षायोपशमिकं चेति द्वयं भवतिः तिर्यग्गतौ तिरश्वां पर्याप्तकानामौपशमिकमस्ति तेषां पर्याप्तापर्याप्तकानां तु क्षायिकं क्षायोपशमिकं चेति द्वितयमस्ति तिरश्चीनां क्षायिकं नास्ति औपशमिकं क्षायोपशमिकं च पर्याप्तकानामेव नापर्याप्तकानां । एवं मनुष्यगतौ मनुष्याणां पर्याप्तापर्याप्तकानां क्षायिकं क्षायोपशमिकं चास्ति औपशमिकं पर्याप्तकानामेव नापर्याप्तकानां, मानुषीणां तु त्रितयमप्यस्ति पर्याप्तकानामेव नापर्याप्तकानां क्षायिकं पुनर्भाववेदेनैव । देवगतौ देवानां पर्याप्तापर्याप्तकानां त्रितयमप्यस्ति औपशमिकमपर्याप्तकानां । कथमितिचेत् । चारित्रमोहोपशमेन सहभूतान् प्रति भवनवासिव्यंतरज्योतिष्काणां देवानां देवीनां च
Jain Education International
1
For Private & Personal Use Only
www.jainelibrary.org